B 4-5 Kirātārjunīyanāṭaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 4/5
Title: Kirātārjunīyanāṭaka
Dimensions: 28 x 9 cm x 41 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 4/1366
Remarks: b Bhāskara w stage directions in Newari; RN? A 345/

Reel No. B 4-5

Inventory No. 35319

Title Kirātārjunīyanāṭaka

Author Bhāskra Malla

Subject Nāṭaka

Language Maithili, Newari

Manuscript Details

Script Newari

Material thyasaphu

State Incomplete

Size 28.0 x 9.0 cm

Folios 21

Lines per Folio 7

Place of Copying Kathmandu

King Bhāskra Malla

Place of Deposit NAK

Accession No. 4/1366

Manuscript Features

The MS is complete, but microfilmed incompletely on B 4-5. The whole MS is photographed on A 345-2.

Excerpts

Beginning

bhutokhāya mayā visṛṣṭaḥ |

śrībhāskarendrasya nṛpasya nityaṃ,

tanotu nānāvidha maṅgalāni || ||

sūtraḥ || ayi priye sakala kalāko(exp.2t2)vide || ||

naṭī || kiṃ āna vedi ajja utto || ||

sūtraḥ || ayi priye śruyatāṃ || ||

adyāhaṃ pravala pratāpa paripurita saṃ(3)sāreṇa,

śauryyādāryyādi vividha guṇāgāreṇa,

nikhila guṇa samudrasya, śrīśrībhūpālendra mahārājasya tanūjena, sakala(4)jana dayāvadāta kīrtterddānādi vividha guṇavalita dharmmamūrtteḥ śrīśrībhuvanalakṣmīdevyā nandanena [[kāntīpurādhīśvareṇa]], śrīśrībhāskara malla pa(5)ramabhaṭṭarakadevena, kirātārjunanāmanāṭakaṃ kṛtaṃ,

tatprayogatastasya mahārājasya vivāha mahotsave bhavadbhirnnarttita(6)vyamityādiṣṭosmi sakala sabhājanai,

statkiṃ virayasi || ||

naṭī || ajja utta kīrisī sā, kanti urī, kīriso so mahā(7)rāo,

taṃ ānavedu mahābhāo ||

sūtraḥ || ayi manmānasarājahaṃsi śrūyatāṃ || ||

deśavarṇṇanā || śloka ||

agaṇita vasuka(b1)vi gurubhirvvividha vilāsonnatādharmyā |

surapatipuro piramyā, nagarī yaṃrājate kāntī || ||

deśavarṇṇanā || me || rāga (2) || || 

jagatavidita kāntipurī guṇabhārī,

surapura jiti kahu kānti sava sukhakārī || dhru ||

guṇanidhi (3) kānti ||

kalāmaya savajana kavi paracārī,

agaṇita vasumaya sava dukhahārī ||

savajana dhanada jagataya avatārī,

guru(4)jana pujanakara avadhārī ||

bhuvanalakṣimīsuta bhāskara vānī,

amaranagara tasu sama nahi jāni || ||

naṭī || nāha na(5)aravarṇṇanaṃ sudaṃ dāva, rāavarṇṇanaṃ soduṃ uktaṇṭhi daṃbhi, taṃ ānavedu ajja utto || ||

sūtraḥ || ayi priye sakala vilā(6)sakovide śrūyatāṃ || ||

rājavarṇṇanā || śloka ||

dānātireka jita kalpataru prabhāvaḥ, śauryya pratānavijitākhila pā(7)rtha kīrttiḥ |

rupasvarupa paritarjjita kāmakānti, rbhumīśvaro vijayate bhuvibhāskarendraḥ || ||

rājavarṇṇanā || me || rāga (exp. 3t1) || ||

nṛpatibhāskara jagata anupama, sakala guṇa paravīna,

vidita surapati gotradāraka madana aṃgavihīna(2) ||

kalapataru punudārumaya thika, pāratha karu guruhāri,

inaka samajaga ānakeo nahi, bhuvanalakṣimi vāni || ||

(exp.2t1-3t2)

(exp.8b6) lu 6 || || ||

śrīśrīmatpaśupaticaraṇakamaladhūlidhūsarita śiroru(7)ha śrīmanmāneśvarīṣṭadevatāvaralavdhaprasāda dedīpyamānamānonnata ravikula tilaka hanumaddhvaja nepāleśvara mahārājā(exp. 9t1)dhirāja rājendra sakalarājacakrādhīśvara śrīśrījaya bhāskara malladeva viracite kirātārjunanāmanāṭake prathamo(2)ṅkaḥ || 1 || ۞ || ||

śubhamastu sarvvadā || || (exp. 8b6-9t2)

(exp.16b3) iti śrīśrīmahārājādhirājabhāskra malla viracite kirātārjuna nāma nā(4)ṭake dvitīyoṅkaḥ || 2 || || ۞ || (exp.16b3-4)

End

|| lu 7 || (exp. 21t4)

thana mahārudrapani oo ||

hṅathume || rāga || || ||

rudraḥ || ahojī bra(5)hmā viṣṇu indra, aora kirātalokasava,

ava hama vīra puruṣa kī apekṣā soe hāraga tahao || ||

sarvve || aho vīra ki(6)rāta avaśya || ||

thanaṃ coṃ || ||

thana arjuna oo || tipa || ||

arjunaḥ || bhāsā tuṃ || rere kirā……(exp. 21t3-6)

Colophon

(fol. )

Microfilm Details

Reel No. B 4/5

Exposures 22

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 03-01-2005