A 345-2(1) Kirātārjunīyanāṭaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 345/2
Title: Kirātārjunīyanāṭaka
Dimensions: 27.5 x 9 cm x 41 folios
Material: paper
Condition:
Scripts: Newari
Languages:
Subjects: Nāṭaka
Date:
Acc No.: NAK 4/1366
Remarks: {{{remarks}}}

Reel No.A 345-2(1)

Inventory No. 35319

Title Kirātārjunīyanāṭaka

Remarks

Author Bhāskara Malla

Subject Nāṭaka

Language Sanskrit, Maithili, Newari

Manuscript Details

Script Newari (pracalita)

Material thyāsaphu

State complete

Size 27.5 x 9.0 cm

Binding Hole none

Folios 26

Lines per Folio 7–8

Foliation none

Date of Copying vasu(8)-kara(2)-gaja(8) [NS 828 ] Āṣāḍha śukla tṛtīyā vṛhaspativāra

Place of Copying Kathmandu

King Bhāskara Malla

Place of Deposite NAK

Accession No. 4/1366

Manuscript Features

The MS contains the following texts:

Excerpts

Beginning

❖ śrīnṛtyanāthāya namaḥ ||
abhinaya rasalīlaṃ pārvvatī keliśīlaṃ,
sakala guṇanidhānaṃ bhaktarakṣā vidhānaṃ |
vidhudhavalita (exp. 1:1) bhālaṃ datta kalyāṇa jālaṃ, vahurahasihasantaṃ naumi nṛtyeśvarantaṃ ||
|| śūnyame ||
|| rāgamālava ||tāla || jati ||
jaya (2) jaya śaṃkara jaya adhanāri,
jaya girijāpati jaya tripurāri ||
dhaā lalitamukha siṃduravindu,
dhaā virājita bhūṣaṇa i(3)ndu ||

Extracts

sūtraḥ - ayi priya śrūyatāṃ ||    ||
adyāhaṃ pravala pratāpa paripūrita saṃ(exp. 3t2)sāreṇa,
śauryyādāryyādi vividha guṇāgāreṇa,
nikhila guṇasamudrasya śrīśrībhūpālendra
mahārājasya tanujena, sakala(3)jana dayāvadāta
kīrttarddānādi vividha guṇavalita dharmmamūrttaḥ, śrīśrībhuvanalakṣmīdevyānandena [[kāntīpirādhīśvareṇa]]
śrīśrībhāskaramalla pa(4)rama bhaṭṭārakadevena,
kirātārjunanāmanāṭakaṃ kṛtaṃ,
tatproyogatastasya mahārājasya vivāhamahotsave
bhavadbhirnnarttita(5)ṣyamityādiṣṭosmi sakala sabhājanai,statkiṃcirayasi ||    ||

śrīśrīmatpaśupati caraṇakamala dhūlidhūsaritaṃ śiroru (exp. 9b6) ha śrīmanmāneśvarīṣṭadevatā varalabdhaprasāda dedīpyamāna mānonnata ravikulatilaka hanumaddhvaja nepāleśvara mahārājā(7)dhirāja rājarājendra sakala rājacakrādhīśvara, śrīśrī jaya bhāskaramalladeva viracite kirātārjunanāma nāṭake prathamo(exp. 10t1)ṅkaḥ || 1 || ۞ ||

iti śrīśrīmahārājādhirāja bhāskaramalla viracite kirātārjunanāmanā(exp. 17b3)ṭake dvitīyoṅkaḥ || 2 ||    || ۞ ||

End

arjunaḥ - ava (exp. 26t3) hama kṣatriya tīrthamo snāna karave ko jātahao ||    ||
dvitīya koṇe ||
ava hama śīghra jātahao ||    ||
ava hama eha (4) kṣatriya tīrthamo snāna karatahao ||    ||
thana snāna yāka ||    ||
ava hama ānandase apane ghara ko jā(5)tahao ||    ||
thana arjuna thao che oṃ ||
me || rāga
[[ava hamaloka śrīśrībhaskaramalla mahārāja ko ājśīrvvāda karaho
|| śloka ||
nikhila nṛpa guṇaugha prodgatāneka kīrtti (7)
suragaṇapada pūjā bhaktaṃ tejasā bhā samānaṃ |
sumati bhuvanalakṣmīnandanaṃ bhāskarendraṃ
tribhuvanajana vandyaḥ pātu devo maheśaḥ ||(8)]]
rāga.. || rāga mālidhanāśrī || co || (6)
ārati bhāvaya śaṃkara tora,
śiva pada sumari kari anita ārati ||

pāvaya sukhacita mora ||
bhuvanalakṣmīdevitanaya (exp. 26b1) bhāskara,
bhūpati bhagatina bhora ||    || rāga pañcama ||    ||

Colophon

vasukaragaja samvata paramāna,
śucisitatiyati(exp. 26b2)thi gurudina jāna ||
bhuvanalakṣmisuta bhāskara bhāna
yahi dina kayala nāṭaka nilamāna ||

Uncertain insertion

[[thana bhṛṅgiyā mahimā śloka ||
aneka bodha saṃpannaḥ svāmi sevāparāyaṇaḥ |
dauvāriko śivasyāhaṃ, bhṛṅgināma samāgataḥ ||]] (exp. 27t1)

Microfilm Details

Reel No. A 345/2

Date of Filming 10-05-1972

Exposures 40

Used Copy Kathmandu

Type of Film positive

Remarks The MS is incompletely photographed on B 4/5.

Catalogued by KT/JM

Date 09-12-2002