A 1365-3(3) Vṛṣasārasaṃgraha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1365/3
Title: Vṛṣasārasaṅgraha
Dimensions: 40.5 x 9.5 cm x 100 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/1604
Remarks:

Reel No. A 1365-3c

Title Vṛṣasārasaṃgraha

Subject Purāṇa

Language Sanskrit


Manuscript Details

Script Newari

Material paper

State complete

Size 40.5 x 9.5 cm

Binding Hole none

Folios 90

Lines per Folio 9

Foliation figures in the right margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 4-1604

Manuscript Features

The foliation starts with no. 166, however, the three texts which the manuscript contains are complete. These are:

Folios 166-184: Śivopaniṣad

Folios 185-210: Uttarottaramahāsaṃvāda

Folios 211-255: Vṛṣasārasaṃgraha

Excerpts

Beginning

oṃ namaḥ śivāya ||

anādimadhyāntam anantapāraṃ susūkṣmam avyaktajagatsusāraṃ |
harīndrabrahmādibhir āsamagraṃ(?) praṇamya vakṣe(!) vṛṣasārasaṅgrahaṃ ||

śatasāhasrikaṃ granthaṃ sahasrādhyāyam uttamam |
parva cāsya śataṃ pūrṇṇaṃ śrutvā bhāratasaṃhitaṃ |
atṛptaḥ punaḥ papraccha vaiśampāyanam eva hi |
janamejayena ya(!) pūrvva(!) tec(!) chṛṇu tvam atandritaṃ || ||

janamejaya uvāca ||

bhagavan sarvvadharmmajña sarvvaśāstraviśārade(!) |
asti dharmmam paraṃ guhyaṃ saṃsārārṇṇavatāraṇaṃ |
dvaipāyanamukhodgīrṇṇan dharmaṃ vā yad dvijottama |
kathayasva hi me tṛpti(!) kuru yatnāt tapodhana || ||

vaiśampāyana uvāca ||

śṛṇu rājann avahito dharmmākhyānam anuttamaṃ |
vyāsānugrahasaṃprāptaṃ guhyadharmaśṛṇotu me |
anarthayajñakarttāraṃ tapovrataparāyaṇaṃ |
śīlaśaucasamācāraṃ sarvvabhūtadayā paraṃ |
jijñāsanārtham praśnaikaṃ viṣṇunā prabhaviṣṇunā |
dvijarūpadharo bhūtvā papraccha vinayānvitaḥ |
brahmavidyā kathaṃ jñeyā rūpavarṇṇavivarjjitā |
svaravyañjananirmmuktam akṣaraṃ kim u tatparaṃ ||

anarthayajña uvāca || (fol. 211v1-6)

Sub-Colophons

iti vṛṣasārasaṅgrahe brahmāṇḍasaṃkhyā nāmādhyāyaḥ prathamaḥ || (fol. 213v6)

iti vṛṣasārasaṃgrahe śivāṇḍasaṃkhyā nāmādhyāo dvitīyaḥ || || (fol. 214v9-215r1)

iti vṛṣasārasaṃgrahe ahiṃsā nāmādhyāyas tṛtīyaḥ || || (fol. 216r7)

iti vṛṣasārasaṃgrahe yamavibhāgo nāmādhyāyaś caturthaḥ || || (fol. 219r3-4)

iti vṛṣasārasaṅgrahe śaucācāravidhir nnāmādhyāyaḥ pañcamaḥ || || (fol. 219v7)

etc. etc.

End

- - - - traṃ tv avicchinnagotraṃ bhavanti vidyādharalokapūjyaṃ |
yaśaḥ śriya(!) kirttir(!) atīvatejo janapriyo dhānyadhanāyu(!)vṛddhiṃ ,
bhavanti taṃ śāstra(!) sadābhiyogī |

payasvinī āryyasuvarṇṇaśṛṅgī vedāntavipradvijagāyaneṣu |
datvā phalan tirtham(!) anuttareṣu śṛṇvanti ye tasya bhavasaṃpuṇya(!) |

- - - - - cayituś ca puṇyaṃ śatādhikaṃ yat paṭhati prabhāte |
sahasraśaḥ pustra(!)kṛtasya puṇyaṃ parebhyas te kīrttayate 'yutāni |

adhitya(!) yasyāragataṃ(!) suśāstraṃ samasvamadhyāyamanakrameṇa(?) |
daśāyutaṅgo dadatuś ca puṇyaṃ rataty (?) asandigdha paṭhed dinaikaṃ |

yenedaṃ śāstrasāram<ref>unmetrical</ref> avikalamanasā yāny asat tat praya - (?)
- - - siddhayogī bhavati ca niyataṃ yas tu cittaprasannaḥ |
piḍyaṃ(?) yo gītapūrvvam pratidinaśataśa<ref>unmetrical</ref> ucchriyante ca sarvva
ātmānan nirvvikalpaṃ śivapadam asamaṃ prāpnuvantīha sarvve || || (fol. 254v5-255r1) <references/>

Colophon

iti vṛṣasārasaṃgrahe śāstravarṇṇano nāmacaturvviṃśatimo(!) dhyāyaḥ samāptaḥ || || 6 || (fol. 255r1)

Microfilm Details

Reel No. A 1365/3

Date of Filming 18-04-1989

Used Copy Berlin

Type of Film positive

Remarks A 1042-9(2) Vṛṣasārasaṅgraha might be the same manuscript (because the accession no. and size are the same).

Catalogued by AM

Date 04-06-2012