A 1365-3(1) Śivopaniṣad

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1365/3
Title: Vṛṣasārasaṅgraha
Dimensions: 40.5 x 9.5 cm x 100 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/1604
Remarks:

Reel No. A 1365-3a

Title Śivopaniṣad

Subject Purāṇa, Dharmaśāstra

Language Sanskrit


Manuscript Details

Script Newari

Material paper

State complete

Size 40.5 x 9.5 cm

Binding Hole none

Folios 90

Lines per Folio 9

Foliation figures in the right margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 4-1604

Manuscript Features

The foliation starts with no. 166, however, the three texts which the manuscript contains are complete. These are:

Folios 166-184: Śivopaniṣad

Folios 185-210: Uttarottaramahāsaṃvāda

Folios 211-255: Vṛṣasārasaṃgraha

Excerpts

Beginning

oṃ namaḥ śivāya ||

kailāsaśikharāsīn(!) aśeṣāmarapūjitaṃ |
kālaghnaṃ śrīmahākālaṃm īśvaraṃ jñānapāragaṃ ||
saṃpūjya vidhivad bhaktyā kṛṣṇātre..ḥ susaṃyataḥ |
sarvvabhūtahitārthāya , papracchedam mahāmuniḥ ||
jñānayogan na vindanti ye narā mandabuddhayaḥ ||
te mucyante kathaṃ ghorād bhagavan bhavasāgarāt |
evam pṛṣṭaḥ prasannātmā kṛṣṇātreyeṇa dhīmatā ||
mandabuddhivimuktyarthaṃ mahākālaḥ prabhāṣate || ||

mahākāla uvāca ||

purā rudreṇa gaditāḥ śivadharmmaḥ(!) sanātanāḥ |
devyāḥ sarvvagaṇānāñ ca saṃkṣepād granthakoṭibhiḥ ||
āyuḥ prajñān tathā śaktim prasamīkṣya nṛṇām iha |
tāpatrayaprapīḍāñ ca bhogakṛṣṇāñ(!) ca mohanīṃ ||
te dharmmāḥ skandanandibhyām anyaiś ca munisattamaiḥ |
sāram ādāya nirddiṣṭāḥ pṛthak prakaraṇāntaraiḥ |
sārād api mahāsāra(!) śivopaniṣadaṃ paraṃ ||
alpagrantham mahārthañ ca pravakṣyāmi jagaddhitaṃ |
śivaḥ śiva iti śāntan nāmam(!) ādyam muhur muhuḥ ||
uccārayanti tadbhaktyā te śivā nātra saṃśayaḥ |
aśivāḥ pāpasaṃyuktāḥ paśavaḥ sarvvacetanāḥ |
yasmād vilakṣaṇas tebhyaḥs(!) tasmād īśaḥ śivaḥ smṛtaḥ || (fol. 166v1-6)

Sub-Colophons

iti śivopaniṣadi muktinirddaśā(!)dhyāyaḥ prathamaḥ || || (fol. 167v2-3)

iti śivopaniṣadi dvitīyo dhyāyaḥ || || (fol. 168v1)

iti śivopaniṣadi śivagṛhādhyāyas tṛtīyaḥ || || (fol. 168v9)

iti vopa[[ni]]ṣadi(!) śāntigṛhāgnikāryyacaturtho dhyāyaḥ || || (fol. 170v8)

iti śivopaniṣadi śivabhasmasnāno dhyāyaḥ pañcamaḥ || || (fol. 172r8)

iti śivopaniṣadi phalapradānopakāśa(!) dhyāyaḥ ṣaṣṭhaḥ || || (fol. 181r1)

iti śivopaniṣadi śivācāro dhyāyas saptamaḥ samāptaḥ || 5 || sadā śivapritir astu || (fol. 184v9)

End

iti jñānāmṛtaṃ divyaṃ mahākālād avāptavān |
vistareṇānupūrvvā ca kṛṣṇātreyaḥ suniścitaṃ |
prajñāmathyavinirmmathya śivajñānamahodadhiṃ |
kṛṣṇātreyaḥ samuddhṛtya prāhedam anumātrakaṃ |
śivadharmmamahāśāste(!) śivadharmasya cottare |
yad anuktaṃ bhavet kiñ cit tad atra parikīrttitaṃ |
tridaivatyam idaṃ śāstraṃ munīndrām(!) upabhāṣitaṃ |
tiryyagmanujadevānāṃ trayāṇāñ ca vimuktidaṃ |
nadi(!)skandhamahākālās trayo devāḥ prakīrttitāḥ |
candrāteyas(!) tathāgastiḥ kṛṣṇātriś ca munitrayaṃ |
etair mmahātmabhiḥ proktāḥ śivadharmmāḥ samāsataḥ |
sarvvalokopakārārthan namas tebhyaḥ sadā namaḥ
teṣāṃ śiṣyapraśiṣyaiś ca śivadharmmaprava(ktṛ)bhiḥ |
vyāpta(!) jñānasaraḥ sarvvaṃ vikacair iva paṃkajeḥ(!) |
ye śrāvayanti satataṃ śivadharmma(!) śivārthināṃ |
te rudrās te muṇīndrāś ca te namasyāḥ svabhaktitaḥ |
ye samutthāya śṛṇvanti śivadharmman dine dine |
te rudrā rudralokeśā na te prakṛtimānuṣaḥ |
śivopaniṣada(!) hy etad adhyāyaḥ(!) saptabhiḥ smṛtam |
kṛṣṇātreyasagotreṇa muninā hitakāmyayā || (fol. 184v4-9)

Colophon

iti śivopaniṣadi śivācāro dhyāyas saptamaḥ samāptaḥ || 5 || sadā śivapritir(!) astu || (fol. 184v9)

Microfilm Details

Reel No. A 1365/3

Date of Filming 18-04-1989

Used Copy Berlin

Type of Film positive

Remarks A 1042-9(1) Śivopaniṣad might be the same manuscript (because the accession no. and size are the same).

Catalogued by AM

Date 30-05-2012