A 1029-14(2) Raviroḍhā(?)vratakathā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1029/14
Title: Raviroḍhā(?)vratakathā
Dimensions: 21.9 x 8.8 cm x 15 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 1/1509
Remarks:

Reel No. A 1029-14

Inventory No. 37224

Title Raviroḍhavratakathā

Subject Kathā

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 21.9 x 8.8 cm

Folios 5

Lines per Folio 8–9

Foliation figures in right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1509

Manuscript Features

This manuscript is a collection of vratakathās:

  1. fols. 84v–88r (exp. 4–7): A 1029-14(1) Kuśapalāśavratakathā
  2. fols. 88r–91v (exp. 7–11): A 1029-14(2) Raviroḍhāvratakathā
  3. fols. 91v–96r (exp. 11–15): A 1029-14(3) Haritālikāvratakathā
  4. fols. 96r–98v (exp. 15–19): A 1029-14(4) Jīvaputrikāvratakathā

Excerpts

Beginning

❖ oṃ sūryāya namaḥ ||

udhiṣṭhira uvāca ||

śṛṇu kṛṣṇa praraṃ vākyaṃ yad gopyaṃ vratam uttamaṃ |

bhuktimuktipradaṃ puṇyaṃ sarvvasiddhikaraṃ śubhaṃ ||

yan na kasyacid ākhyātaṃ divyaṃ nānāguṇānvitaṃ (!) ||

śrīkṛṣṇa uvāca ||

raviroḍho vrataṃ nāma nānāshyātiṃ gataṃ purā ||

dāridra (!) bhayavidhvaṃsi (!) sarvvarogavināsanaṃ (!) || (fol. 88v1–5)

End

vratam idam matipūrṇṇaṃ haṃti satrūn pravṛddhān

savitari vahuvittaṃ dharmakāmārthamokṣaṃ

harihṛdi bhavavad (!) dharmmaputrsya vākyaṃ

bahusutadhanakāmaḥ sopi kṛṣṇaś cakāra (!) || ○ || (fol. 91v1–3)

Colophon

iti roḍhāvratakathā samāpaḥ (!)|| śubha || ○ || (fol. 91v3)

Microfilm Details

Reel No. A 1029/14

Date of Filming 07-08-1985

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 27-02-2004