A 1029-14(1) Kuśapalāśavratakathā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1029/14
Title: Kuśapalāśavratakathā
Dimensions: 21.9 x 8.8 cm x 15 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 1/1509
Remarks:

Reel No. A 1029-14

Inventory No. 37223

Title Kuśapalāśavratakathā

Remarks assigned to Bhaviṣyottarapurāṇa

Subject Kathā

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 21.9 x 8.8 cm

Folios 4

Lines per Folio 8–9

Foliation figrues in right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1509

Manuscript Features

This is a collection of vratakathās. It begins from folio no. 84.

  1. fols. 84v–88r (exp. 4–7): A 1029-14(1) Kuśapalāśavratakathā
  2. fols. 88r–91v (exp. 7–11): A 1029-14(2) Raviroḍhāvratakathā
  3. fols. 91v–96r (exp. 11–15): A 1029-14(3) Haritālikāvratakathā
  4. fols. 96r–98v (exp. 15–19): A 1029-14(4) Jīvaputrikāvratakathā


On the first folio (fol. 84r) the following pūjās are written:

(1)❖(akhuvāh)āya devāya parśuhastadharāya ca ||
adyety ādi putrapautrāvāptipūrvvakasarvvasau(2)khyatvadurbhikṣānivṛttitvajanmapatisāhityakāmāḥ tṛṇaṣaṣṭhīvratanimittakakathā(3)śravaṇapūrvvakasahitapārvvatīpūjanam ahaṃ kariṣye ||
tato rghaḥ atha pūjā |
śivāyai hara(4)kāntāyai prakṛtyai mṛṣṭihetave |
śubhaṃ saubhāgyadāyinyai gauryyai devyai namo namaḥ || (5) iti pārvvatīpūjā ||
ākhuvāhāya devāya parśuhastadharāya ca ||
śṛṇihastāya dhīrāya namaḥ (6) pāśāsiyānaye || iti gaṇeśapūjā ||
haragauryā suputrāya kṛttikātanayāya ca |
skandāya śiṣivāhāya jñānaśaktidharāya ca || iti skandapūjā ||
śubham astu || rāma ||

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya ||

yudhiṣṭhira uvāca ||

bhagavan devakī sūno lokānugrahakāmyayā |

jātosi bhūtale deva tasmān me[ ʼ]nugrahaṃ kuru ||

abhimanyu bhate bāle subhadrā paramaduḥkhinī (!) |

jivitun nāpi śaknomi (!) śokena paripīḍitā || (fol. 84v1–3)

End

evaṃ vidhiṃ yā kurute ca nārī vrataṃ †carośṇyaṃ† putrapautravṛddhiṃ (!) |

saṃprāpyahaṃsa ca putradīpto (!) sa jāti (!) lokaṃ śaśiśeṣarasya (!) || (fol. 87v9–88r1)

Colophon

iti śrībhaviṣyottare kuśapalāśavratakathā samāptaḥ (!) || ○ || (fol. 88r1–2)

Microfilm Details

Reel No. A 1029/14

Date of Filming 07-08-1985

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 27-02-2004