E 533-5 Yatirājasaptatiṭīkā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 533/5
Title: Yatirājasaptatiṭīkā
Dimensions: 26.7 x 12 cm x 31 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date: VS 1799
Acc No.:
Remarks: by Śrīdeśika


Reel No. E 533-5

Title Yatirājasaptatiṭīkā

Author Śrīdeśika

Subject Vedānta

Language Sanskrit

Text Features A commentary on Vedāntadeśika's Yatirājasaptati

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.7 x 12.0 cm

Binding Hole

Folios 31

Lines per Folio 11-12

Foliation figures in the upper left and lower right margins of the verso beneath the syllables ya sa ṭī (left) and śrīrāma (right)

Date of Copying sam 1799

Owner/Deliverer P. N. Devakotā

Place of Deposite Kathmandu

Manuscript Features

Excerpts

Beginning

śrīmate rāmānunāya(!) namaḥ

śrīmate nigamāṃtamahāgurave namaḥ

śrīmān veṃkaṭanāthāryyaḥ kavitārkkikakesarī
vedāṃtācāryyavaryyo me satti(!)dhattāṃ sadā hṛdi 1
śrīmatsiṃdhuraśaileṃdravāstavyaṃ vastunistulaṃ
astu praśastakaruṇā pariṇāhi(?) mamāgrataḥ 2
kuladaivatam asmākaṃ kurve hṛhi(!) yatīśvaraṃ
yena saṃtyajatā sarva(!) saṃgṛhītā vayaṃ punaḥ 3
praṇatiṃ vekaṭe(!)śasya padayor vidadhīmahi
yaduktayo yatīdrokti(!)rahasyānāṃ rasāyanaṃ 4
kavitārkikasiṃhasya kalyāṇaguṇavāridheḥ
kalaye śirasā pādau kalikalmaṣahāriṇau 5
pasīdati(!) yatīśānaprasādanapaṭīyasī
saptatir me nijād veṣād dattaharṣodayāṃ(!) svayaṃ 6

iha khalu bhagavān kavitārkikasiṃhas sarvataṃtrasvataṃtraḥ śrīmadvekaṭa(!)nāthākhyaḥ śrīvedāṃtācāryyaḥ pradhānastotavyo gurur iti baddhyaḥ pramitaya iti vacanaśatavihita evācāryya iti stave mauna (du)ho(?) mukharayaṃti guṇās tvadīyā iti nyāyena tadguṇaparavaśatayā samudyukta ācāryyatā viśroti(!)padatvena svācāryyabhūtaṃ saka(!)śrutismṛtisāṃmasyā(!)pādakasamīcīnanyāyapratipadatvena svācāryyabhūtaṃ saka(!)śrutismṛtisāṃmasyā(!)pādapādakaśārīrakabhāṣyādiprabaṃdhe mukhena sakulajagadu(! jīvanakaraṃ śrīmadrāmānujācāryyayatirājasaptatyākhyaprabaṃdhamukhena prasādayiṣyan guruparaṃparāṃ namasyann upadeśaprāthamyāt prathamagurubhūtaṃ viśiṣṭeṣṭadevatāṃ namasyati kam ayī(!)ti

kam ayy(!) ādyaṃ guruṃ vaṃde kamalāgṛhamedhinaṃ
pravaktā chaṃdasāṃ vaktāpacarāt tasya yaḥ svayaṃ 1 (fol. 1v1-2r2)


End

athaitatprabaṃdhādhyetṝṇāṃ phalam āha

upaśamitakudṛṣṭiviplavānām pariṣadām upacāradīpikeyaṃ
kavalitabhagavadvibhūtiyugmāṃ diśatu matiṃ yatirāja sa matiṃ naḥ

upaśamiteti upaśamitakudṛṣṭiviplavānāṃ praśamitakudṛṣṭyupadravāṇām apārthaḥ(!) kṣaṇo(!)padravarahitānām pariṣadā(!) vedāṃtānām upacāradīpikā maṃgaladīpikā maṃgalsyātiśayarūpatvād upaniṣatpratiṣṭhāpakātiśayāvahatvād upaniṣadām apy atiśayāvahatvam evaṃvidhā iyaṃ yatirājasaptatir na svānusaṃdhātṝṇām asmākaṃ kavalitam agavad(!)vibhūtiyugmām(!) anayā sa samyagviṣayīkṛtabhavallīlānityavibhūtiyugalāṃ matiṃ prajñāṃ diśatu dakṣatv ity arthaḥ 74

athaiatprabaṃdhādhyetṝṇāṃ vaibhavam āha

karatalāmalakīkṛtasatpathā śrutivataṃsitasūnṛtasūktayaḥ
divasa tārakayaṃti samatsarān yatipuraṃdarasaptatisādarāḥ 75

karatalo(!)malakīkṛti(!) yatipuraṃdarasaptatisādarāḥ yatipuraṃdarasaptatiṃ ⟪sama⟫ yatirājasaptatiṃ śraddhāpūrvam anusaṃdadhānāḥ karatalāmalakīkṛtasatpathāḥ suspaṣṭasanmārgāḥ saṃtaḥ śrutivataṃsitasūnṛtasūktayaḥ śrutyalaṃkārakarakaramadhuratarasūktayaś ca saṃtaḥ yatirājasaṃbaṃdhinaḥ puruṣāḥ samatsarān a(!)durvādinaḥ divasatārakayaṃtīti divā nakṣatraṃ kurvet(!) iti rasaṃ kurvaṃtīty arthaḥ 75 (fol. 31r3-1)


Colophon

samaravṛṣadeśikadayāprāptatrayyaṃta(bhā)ṣyatatvena rāmānujena viduṣākhyā(!) yatirājasaptater vihitā iti śrīdeśikakṛtayatirājasaptativyākhyānaṃ samāptaṃ saṃvat 1799 miti kā caitrāṣṭamī bader asti (fol. 31r11-12)

Microfilm Details

Reel No. A 533/5

Date of Filming 23-05-1978

Used Copy Berlin

Type of Film negative

Catalogued by AM/KH

Date 14-07-2008