E 419-20 Pāpaparimocananirdeśa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 419/20
Title: Vinayasūtra
Dimensions: 22.6 x 9 cm x 33 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; unspecified
Date:
Acc No.:
Remarks: E 397/11

Reel No. E 419-20

Inventory No. 87174

Title Pāpaparimocananirdeśa

Remarks OR Mañjuśrī-Pārājikā

Author

Subject Bauddha, Karmakāṇḍa?

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 22.6 x 9 cm

Binding Hole(s) none

Folios 33

Lines per Folio 6

Foliation figures in the middle of the right margin on the verso

Owner/Deliverer P. R. Vajrācārya

Manuscript Features

Excerpts

Beginning

❖ oṃ namas triratnāya ||

buddhaṃ dharmmañ ca saṃghañ ca triratnāgram anu⟨r⟩ttaraṃ |
praṇamya sahasovāca mañjuśrīḥ karuṇā(mva)raṃ ||
saṃsārābdhau mahāghore nimagnāḥ sarvvajantavaḥ |
tārayiṣyaṃti nān nātha deśayet taṃ kathaṃ mune || (?)
ājīvāhaṃ x kulaṃ yāvat paryyantaṃ bodhimaṇḍapaṃ | (?)
yama niyama śuci śānti kathaṃ pārājikā punaḥ || (?)   ||

śrībhagavān āha ||   ||

sāṃprataṃ śṛṇu mañjuśrī satvārthekamahārataḥ |
brahmakṣatris tathā vaiṣasūdrāṇāñ caiva varṇṇajāḥ ||
sa[ṃ]skāraṃ ca trayānāṃ ca sūdrāḥ sa[ṃ]skārahīnajāḥ |
mātā puṣpāvatī masi(!) caturthe 'hani saṃśritā ||
dampat⟨y⟩eś cānurāga[ḥ] syāt bījasyāṃkulakālaṇaṃ |
(fol. 1v1–2r1)

Sub-colophons

iti nālīcchedanaṃ || (fol. 3r)
iti prav[r]ajyāvidhi || (fol. 5r)
iti śucikarmmavidhiḥ || (fol. 6v)
iti munīndrabhagavāñchrīghanabhāṣita-nityāścāraṇavidhi || (fol. 9v)
iti daśākuśala || (fol. 10v)
iti śuddhiniyamaḥ || (fol. 12v)
iti piṇḍapradānavidhiḥ || (fol. 21v)
iti catu[r]varṇṇādivadhapārājikā || (fol. 24v)
iti varādhikārapārājikā || (fol. 26v)
iti abhakṣābhakṣaśucinirddeśaḥ || (fol. 29r)
iti gurutatpakanirddeśaḥ || (fol. 30r)
iti śucinirddeśaḥ || (fol. 31v)
iti vratanirddeśa || (fol. 32r)
iti pañcagavyaviśuddhi || (fol. 32v)

End

anena sādhita[ṃ] gavyam indri(!)sya bhiduropamaṃ |
mantratejomayaṃ gavyaṃ sarvvapāpavināsanaṃ |

garbhapraśamamātreṇa pāpaṃ gacchati nāsanaṃ |
varṇṇānurūpabhedena pañcagavyaṃ pradāpayet ||

satyepato(!) mantram āha ||
tadyathā || oṃ oṃ oṃ amoghaparisuddharājāya tathāgatāyārhantaṃ(!) samyaksaṃbuddhāya ||
tadyathā oṃ śodhaya 2 samantana(!) dhiri 2 śuddhasatvamahāpadme hūṃ hūṃ hūṃ phaṭ phaṭ svāhā ||   || (fol. 33r3–v1)

Colophon

iti sarvvatathāgatadvādaśasāhasrapārājikāvinayasū[tro]ddhṛtapatara [śrī]matmunīndramukhakamalavini[r]gata pāpaparimocano nāma ni[r]ddeśaḥ pataraḥ samāptaḥ || ❁ || śubhaṃ || (fol. 33v1–3)

Microfilm Details

Reel No. E 419-20

Date of Filming 12-12-1977

Exposures 37

Used Copy digital scan

Type of Film positive

Remarks Some exposures are out of focus.

Catalogued by MD

Date 19-11-2013