E 1674-1 Veṇīsaṃhāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 1674/1
Title: Veṇīsaṃhāra
Dimensions: 26.3 x 7.8 cm x 56 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.:
Remarks:


Reel No. E 1674-1

Title Veṇīsaṃhāra

Subject Nāṭaka

Language Sanskrit, Prakrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 26.3x7.8

Binding Hole none

Folios 56

Lines per Folio 6

Foliation figures both in the left margin of the verso side with the syllables bhima and in the right with the syllables nāṭa

Owner / Deliverer Bhadrarāja Śākya

Place of Deposite Patan


Manuscript Features

Excerpts

Beginning

oṃ namo mahāgaṇapataye ||

niṣiddhair apy abhir(!) lulitamakarando madhukarai(!)
karair indor antaśchurita iva saṃbhinnamukulaḥ |
vidharttāṃ(!) siddhin no nayanasubhagām asya sadasaḥ
prakīrṇṇaḥ puṣpāṇāṃ haricaraṇayor aṃjalir ayaṃ ||

api ca ||

kālindyā pulineṣu kelikupitām utsṛjya rāse rasaṃ
gacchantīm anugacchato śrukaluṣāṃ ka(ṃ)sadviṣo rādhikāṃ |
tatpādapratimāniveśitapadasyodbhūtaromodgater
akṣurṇṇo(!) nunayaḥ prasannadayitā dṛṣṭasya puṣṇātu vaḥ ||

api ca ||

dṛṣṭas saprema devyā kim idam iti bhayāt saṃbhamād(!) āsurībhiḥ(!) |
śāntāntastatvasāraiḥ sakaruṇam ṛṣibhi(!) viṣṇunā sasmitenaḥ(!)
ākṛṣyāstraṃ sagavvair(!) upaśamitavadhūsaṃbhramair ddaityavīraiḥ
sānan(!) devatābhir mayapurahane(!) dhurjjaṭiḥ prātu(!) yuṣmān ||


«Sub-Colophons:»

pratijñābhīmo nāma prathamo 'ṅkaḥ || || (fol. 11v5)

bhānumatīsvapnadarśanaṃ nāma dvitīyo 'ṅkaḥ || (fol. 24r6)

'śvatthāmāśastraparityāgo nāma tṛtīyo 'ṅkaḥ || (fol. 40v4)

sundarako nāma caturtho 'ṅkaḥ || || (fol. 54r1-2)


End

dhṛta ||

evaṃ gate pi na me prārthanayā kin na karoti yudhiṣṭhiraḥ || sarvva evā(haṃ) pretaṃ nānumanyeta eva ||

rājā ||

katham iva |

dhṛta |

vatsa śrūyatāṃ yudhiṣṭhirasya pratijñā nāham ekasyāpi bhrātur vvipattau prāṇān dhārayāmīti | bahucchala(tvāt) saṃgrāmasyanuja(!)nāśam āsaṃkamāṇo(!) yad eva bhavate rocate tad evāsau śakyaḥ sandhātuṃ |

saṃjaya |

evam idaṃ |

gāndhārī |

uvavattijuttaṃ paḍivajjassa piduṇo vaaṇaṃ ||

rājā |

tāta amba saṃjaya |

ekenāpi nānujena(!) maraṇaṃ pārthaḥ pratijñānavā+ +tṝṇāṃ nihate śate viṣahate duryyodhano jīvituṃ | tatduḥśāsanaśoṇitāśina /// (fol. 56v1-6)


Microfilm Details

Reel No. E 1674/1

Date of Filming 29-06-1984

Used Copy Berlin

Type of Film negative

Remarks The exposures are partly out of focus, but still legible. Three folios have been filmed twice.

Catalogued by AM

Date 08-06-2007