E 1089-3(16) Samatājñānagāthā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 1089/3
Title: Samantājñānagāthā
Dimensions: 11.2 x 10.1 cm x 70 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; unspecified
Date:
Acc No.:
Remarks:


Reel No. E 1089-3

Title Samatājñānagāthā

Subject Bauddha; Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete, damaged

Size 11.2 x 10.1 cm

Folios 4

Lines per Folio 12

Owner / Deliverer P. B. Kamsakar (Kathmandu)

Accession No. E 22013

Manuscript Features

Visarga is frequently missing.

Excerpts

iṣṭārthasādhaka(!) ‥‥‥‥‥‥viśodhaka(!) ||

sarvasatvatamo(!) nāthaḥ sarvasatvapra‥‥(kaḥ) || 1 ||

kleśasaṃgrāmaśūraika(!) ajñānaripudarppahā ||

dhī(ḥ) śṛṃ‥‥‥‥ śrīmān vīrabibhatsa(!)rūpadhṛk || 2 ||

bāhudaṇḍaśa‥‥paḥ padanikṣepanartanaḥ ||

śrīmacchatrabhu(t)ābhogo gagaṇā‥‥‥rtanaḥ || 3 ||

ekapādatalākāntamahimaṇḍala‥ sthi(taḥ) (!)

brahmāṇḍaśikharākrānta- pādāṅguṣṭhanakhe sthitaḥ || 4 ||

e‥‥ dvayadharmmārthaḥ paramārtho vineśvara(!) ||

nānāvijñati(!)rūpārtha(ḥ citta)vijñānasaṃtatiḥ || 5 ||

aśeṣabhāvārtharatiḥ śūnyatāra(tir agradhīḥ)

bhavarāgādyatītaś ca bhavatrayamahārati(!) || 6 ||

śuddhaśubhrābhradhavala(!) śaraccandrasuśa(!)prabhaḥ |

bālārkkamaḍalacchāyo mahārāganakhaprabha(!) || 7 ||

indranīlāgrasacīro(!) mahānīlakacāgradhṛk ||

mahāmaṇimayūkhaśrī(!) buddhanirvāṇabhūṣaṇa(!) || 8 ||

lokadhātuśatākampī ṛddhipādamahākramaḥ ||

mahāsmṛtidhara(!) tatva(!) catu(!)smṛtisamādhirāṭ || 9 ||

bodhyaṅgakusumāmoda(!) tathāgataguṇodadhiḥ ||

aṣṭāṅgamārganayavit saṃmyak(!)saṃbuddhamārgavit || 10 ||

sarvasatvamahāsago(!) nisaṃgo(!) gagaṇopamaḥ ||

sarvasatvamanoyāta(!) sarvasatvamanojava(!) || 11 ||

sarvasatvendriyār‥‥ḥ sarvasatvamanoharaḥ ||

pañcaskandhārthatatvajñaḥ paṃcaskaṃdhāviśudhadhṛk || 12 ||

sarvaniryyāṇakoṭisthaḥ sarvaniryyānakovidaḥ ||

sarvaniryāṇāmārgastha(!) sarvaniryyānadarśakaḥ || 13 ||

dvādaśāṅgabhavotkhāto dvādaśāṃkārasuddhadhṛk(!) (||)

catuḥsatyanirākāraḥ aṣṭajñānāvabodhadhṛk || 14 ||

dvāḍaśākārasatyārtha(!) ṣodaśākāratatvavit |

viṃśatyākārasaṃbodhi(!) vibuddha(!) sarvavit paraḥ || 15 ||

aśeṣabuddhanirmāṇakāyakoṭivibhāvakaḥ ||

sarvalakṣaṇabhisamayaḥ(!) sarvacittakṣaṇārthavit || 16 ||

nānāyānanayopāyajagadarthavibhāvakaḥ

‥‥‥‥yaniryyāta ekayānaphale sthitaḥ || 17 ||

kleśadhātuviśuddhā(tmā) karmadhātukṣayaṃkaraḥ ||

oghodadhisamutīrṇo yogakāṃtāranisṛtaḥ || 18 ||

kleśopakreśasaṃk(r)eśa(!) | supra‥‥‥‥sanaḥ ||

prajñopāyamahākaruṇā amoghajagadarthakṛ(t) ||19 ||

sarvasaṃjñāprah(ī)nārtho vijñānārtha(!) nirodhadhṛk ||

sarvasatva‥‥viṣayaḥ (!) sarvasatvamanogati(!) || 20 ||

sarvasatvamano‥‥ tacittaṃ(!) samatāṃ gataḥ ||

sarvasatvamanohlādi(!) sarvasatvamanoratiḥ || 21 ||

siddhānta(!) vibhranopetaḥ(!) sarvabhrāṃtivivarjitaḥ ||

nisaṃdigdhamatis(!) (tryrthaḥ?) sarvārthas (tr)iguṇātmakaḥ || 22 ||

pañcaskaṃdhārthas triṣkālaḥ sarvalakṣaṇavibhāvakaḥ ||

ekakṣaṇābhisaṃbuddhaḥ sarvabuddhasvabhāvadhṛk || 23 ||

anaṅgakāya(!) kā‥grya(!) kāyakoṭivibhāvakaḥ ||

aśesarūpasaṃdaśi(!) ratnaketu(!) mahāmuni(!) || 24 ||

samantā(!)jñānagāthāś caturviṃśatiḥ || 24 ||

(exp. 73b4–75a7)


Microfilm Details

Reel No. E 1089-3

Date of Filming 21-02-1980

Exposures 75

Used Copy Berlin

Type of Film negative

Catalogued by AN

Date 25-04-2012