C 6-9 Rāmāṅkanāṭikā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 6/9
Title: Rāmāṅkanāṭikā
Dimensions: 32.4 x 5 cm x 147 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date: NS 497
Acc No.: Kesar 73
Remarks:


Reel No. C 6-9

Inventory No.: 57047

Title Rāmāṅkanāṭikā dated

Author Dharmagupta

Subject Nāṭaka

Language Sanskrit, Prakrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 32.4 x 5.0 cm

Binding Hole 2, circular, to the left and right

Folios 147

Lines per Folio 5

Foliation figures in the right-hand margin of the verso

Scribe Dukujaka

Date of Copying SAM (NS) 496

Place of Copying Lalitpur

King Jayasiṃha Malla (mahāpātra)

Place of Deposit Kaiser Library

Accession No. 9/73

Manuscript Features

The original text was written in NS 480 (Bendall, p. 87).

Some folios of the MS are damaged along the sides but the text is intact.

On the front cover-leaf is written in Devanagari script

rāmāṅkanāṭikā tārapatrako patra 147 lipimola akṣara ne. saṃ. 497 (!) naṃ 73

On fol. 1r is written in Newari script

❖ saṃvat 797 śrāvaṇaśuklatrayodaśyāṃ siṃhasaṃkrāntau || taddine kṛṣṇasiṃhavaiddyaḥ śrīvīranārāyaṇaśarmmaṇe śrīrāmacandraprītyarthaṃ dattavān asi pustakaṃ || śrīrāmaśubhaṃ ||

The language of this manuscript is corrupt.

The text was microfilmed on two reels fols. 1–142r (the first three acts and the first part of the fourth act) on the first reel, and fols. 137r–147v (the remaining part of the fourth act) on the second.

There are two exposures of fols. 13v–14r, 54v–55r, 70v–71r, 97v–98r and 137v–142r.

Three exposures of fols. 97v–98r (first reel) and 112v–113r are out of focus, and the exposures of fols. 137v–142r (first reel) are dim.

Excerpts

Beginning

❖ oṃ namo nāṭyeśvarāya ||

dhyānālaṅkṛtalocano girisutāvaktre tataḥ sotsukaḥ

kin tan me tapasīti cañcalamanā ākṛṣṭacāpe smare |

bhrūbhaṅgākulabhīṣaṇo dṛganalapravyaktabhīmo hate

prodvāso ratiśokasāśruvadanaḥ śambhuś ciraṃ pātu vaḥ ||

api ca ||

yogasvapnasthito pi smitajaladhisutāliṅganāsaktabāhuḥ

paulastyānīkabhītaiḥ sakaruṇam udadhau stūyamāno marudbhiḥ |

tat kiṃ veti prabuddhaḥ pralayadahanavaj jñātaviśvaikaduṣṭo

janmābhyāsapratijñas tadanu ravikule pātu yuṣmān murāriḥ || (fol. 1v1–4)

End

yena śrīnāṭikeyaṃ rucirarasavarā bhāvitā pātravargge

vastrālaṅkāradānān sakṛd api ca yaśaḥkīrtirāmasya tasya |

kīrttyā sārddham mahatyā prathitaguṇavaro rāmadāsātmajasya

lokālokasya madhye pravicaratu kave dharmmaguptasya kirttiḥ ||

rasi || saharṣaṃ || evam astu ||

iti sarvve jayaśabdaṃ kurvaṃto niṣkrāntāḥ || ❁ || (fol. 146v1–3)

«Sub-colophon:»

iti śrīrāmāṅkanāṭikāyāñ caturtho ṅkaḥ || (fol. 146v3)

Colophon

samāptā śrīrāmāṅkanāṭikā

vikhyātā jagatītale sa jayati śrīkaṇṭhapūjāparo

nepālāvanipālamaṇḍalaguruḥ śrīrāmadāsaḥ sudhīḥ |

pāyampāyamatītavījyathapadī yasyāmalāmbhāratī

māddyantyeva jano mahotpalaraso bhapūrandvirepho iva ||

rākā candrakarā nirāma yaśas tasyāsti vidyānidheḥ

sūnūḥ śuddhaguṇaughaharṣitajanaḥ śrīdharmmaguptaḥ kṛtī |

pitrā putrakṛpāpareṇa nipuṇaṃ śāstrānvayaṃ śikṣita

tretāsauvarasāṅkalāñ ca kṛtavān rāmāṅkitān nāṭikāḥ ||

nikhilanarapālamaulimānidhṛṣṭa samastabhūpālaparaparonamitaśikhāpramṛnaḥ sannūpita pādārvvinda | anekavidaś ca vanitājanakāminīmanamohanamadanasundaramālatīmadhukarasakalaguṇa­nidhānavividhavidyāvilāsavīranārāyaṇetyādivirudāvalīsamalaṅkṛtaḥ samastaprakriyāvirājamānaśrīśrīśrīmāneśvarīvaralabdhapraśād ekaḥ | mahārājādhirājaparameśvaraparamabhaṭṭārakaḥ śrīśrījaya..na devasyavijayarājye śrīnepālamaṇḍale || śrīlaliturīnāmanagare | sarpabhūśālaṅkṛtaśrīmaṇināgaśiromaṇi dīdhītibhirudyotamāna | śrī māṇīgaṇake | śrīubharavihāre | śrīthaulavihāre kuṭumbodbhava mahāpātraśrījayasīṃhamallavarmaṇasya pustakam idaṃ ||

bālamūrkhavideśasthaḥ vāritailāgnis taskarāt |

rakṣitavyaṃ yathāśaktiḥ pustikā svastikāraṇam ||

bhagneṣṭaṣṭhakaṭigrīvaḥ tac ca dṛṣṭim adhomukhaḥ |

duḥkhena likhitaṃ śāstraṃ putravat pratipālayet ||

yathākathañcil likhitam apatat bālena śāstraṃ guṇina kṣamaśva |

daśāṅgulibhyaṃ tac chuddham abhat saṃśodhanīyaṃ guṇibhis samastaiḥ || ||

❖ śreyo stu saṃvat 496 mārggaśire kṛṣṇaaṣṭamyān tithau || hastanakṣatre || śobhanayoge || ādityavāsare || śrīyā..cchaṃ vihāralāṣṭhavastho vajrācāryya śrīdukujakena likhitam idaṃ svahastena svaparārthahetunā || śubham astu sarvvajagatāḥ || ❁ ||

umayā sahito rudra śaṅkara saha viṣṇunā ||

tāṅkāraśūlapāṇis tu rakṣantu śiva sarvvadā || (fol. 146v3–147v5)

Microfilm Details

Reel No. C 6/9

Date of Filming 14-11-1975

Exposures 159

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 23-09-2003

Bibliography

Bendall, Cecil

1992Catalogue of the Buddhist Sanskrit Manuscripts in the University Library, Cambridge. Stuttgart 1992. (Publications of the Nepal-German Manuscript Preservation Project 2).