C 6-4(1) (Śivarātrivratamāhātmya)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 6/4
Title: [Śivarātrivratamāhātmya]
Dimensions: 32.2 x 4.6 cm x 6 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 506
Acc No.: Kesar 67
Remarks: part of ms 23298 Hariścandrāvadānopākhyāna; C 6/4C


Reel No. C 6-4 Inventory No. 66639

Title Śivarātrivratamāhātmya

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material Palm-leaf

State Incomplete .

Size 32.2 x 4.6 cm

Binding Hole One in centre-left

Folios 9

Lines per Folio 4-5

Owner / Deliverer Kaiser Library

Place of Deposit Kaiser Library

Accession No. 9-67

Used for edition no/yes

Manuscript Features

Folio 9r is left blank.

Excerpts

Beginning

oṃ namaḥ śivāyaḥ(!) ||

namas te viśvanāthāya saṃsārasṛṣṭihetave |

jagatāṃ kāraṇā(!) tubhyaṃ jaṃtūṇāṃ(!) paramātmane ||

kailāśas(!) tu mahāsthāne gaurī pṛcchati śaṃkaraṃ |

kathayasva mahādeva prasādena maheśvara ||

īśvara uvāca ||

ucyatāṃ girijādeviḥ(!) mahāvidye maheśvariḥ(!) |

kathayāmi na sandeho manasā yadibhipsitaṃ ||

pārvatyuvāca ||

tapasā karmanā vācā vratena niyamena caḥ(!) |

lapsase(!) tvaṃ mahādeva praśaṃ na cādhikena vā ||

īśvara uvāca ||

māghamāsasya yā kṛṣṇe bhavec caturdaśī śubhā ||

tithistu tāmasī rātrī śivarātri(!) vidhīyate ||

trayodaśyā kṛtasnānas tu puro margena(!) paśyatiḥ(!) |

sāpadaṃ naivam āpnotiḥ(!) sa kāle ⟪kāle⟫bharmmate(!) vane ||

nibhṛtena padaṃ datvā lakṣaṃ lakṣa (!)karoti yaḥ |

vāna(!)prahāra samāyātu vilakṣo nāsti sāvakaṃ(!) ||

anenaiva prakāreṇa vidhinā tratra(!) vaścitāḥ(!) ||

vilakṣo lakṣato bhūtvā na gṛhaṃ gaṃtum icchatiḥ(!) ||

smṛtvā niṣṭhuvaraṃ vākyaṃ gṛhanīgadita(!) ||

(nacaḥ) | mastake hastadatosau(!) bilvavṛkṣe ta(dā) sthitaḥ ||

vāsaraṃ (śevamānāṃ(!) ti) saṃdhyā caiva samāgatāh(!) |

nisākālaṃ samāsādya (nidrādyūmmitalocanā) ||

karoti sayanaṃ yatnai yatheyaṃ nīyate nisā |

ahaṃ lokasya vi(he ṣī mānavo vaha) pīḍaka(!) ||

vṛkṣam āruhya tiṣṭhāmi yāvan nodayate raviḥ | (fol.1v1-2r4 )

End

śrutvā (savakṣa) nāneva citragupto dināni caḥ(!) |

kṛtadṛṣṭiyamo (py āste) vajrāhata rivādrurmmaḥ(!) ||

muhūrtavismayamāyaṃ(!) nobhūtā nābhāṣte yamaḥ |

kiṃ ca kartavyam asmābhiḥ śivaparamadevatāḥ(!) ||

phalam etaṃ (mahāgaurī) śivarātrakṛtena caḥ |

yaḥ karoti (dyunā) martyo rājā bhavati niścitaṃ |

lakṣmī(!) ca śodhanaṃ †putrām† āyu(!)vidyāyasobalaṃ ||

mama devī(!) prasādena sarvvaṃ bhavati niścitaṃ || (fol.9v3-6)

Colophon »

iti śivarātra upākhyāṇa(!) samāptaḥ || ○ || śubha(!) || (fol.9v 6 )

Microfilm Details

Reel No. C6/4

Date of Filming 12-9-1975?

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks Folios are in disorder in microfilm.

Catalogued by BK

Date 10-09-2003

Bibliography