C 6-21 Mālatīmādhava

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 6/21
Title: Mālatīmādhava
Dimensions: 22.1 x 4.2 cm x 48 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: Kesar 86
Remarks: =46034?

Reel No. C 6-21

Title Mālatīmādhava

Author Bhavabhūti

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 22.0 x 3.9 cm

Binding Hole

Folios 50

Lines per Folio 5-6

Foliation figures in the left margin of the verso

Place of Deposite Kaisar Library

Accession No. 86

Manuscript Features

Missing folios: 8, 10 and all following after 50.

Excerpts

Beginning

oṃ namas sarvajñāya ||

sānandannandihastāhatamurajaravāhūtakaumārabarhi-
trāsā(n nā)śāgrarandhraṃ viśati phaniṇi(!)patau bhauga(!)sa(ṃ)kocabhāji |
gaṇḍoḍḍīnālimālāmukharitakakubho (ghaṭṭa)navyāptaviśvā
vainākyaś(!) ciraṃ vo vadanavidhutayaḥ pantu cī⟪tkā⟫(tkā)ravatyaḥ ||

api ca ||

cūḍāpīḍakapālasaṃkula(ca)lat<ref>or: °lalat°, or: °valat°</ref>maṃdākinīvārayo
vidyutprāyalalāṭalocana(pu)ṭajyautir(!)vimiśratviṣaḥ |
pāntu tvām akaṭhoraketakaśi⁅khāsaṃdi⁆gdhamugdhindavo(!)
nṛteśasya bhujaṅgavallivalaya sragnaddhajūṭā jaṭāḥ ||

nāndyante śūtradhāraḥ || (fol. 1v1-5) <references/>

Sub-Colophons

dhavalagṛho nāma dvitīyo 'ṅkaḥ || ❁ || (fol. 28r5-6)

saṃkaragṛho nāma tṛtīyo 'ṅkaḥ || || (fol. 38r1)

rathyāparikramo nāma caturtho ṅkaḥ (fol. 42v2)

End

kṛtavadhyacihnā mālatī || mālatī || hā tāda ⟪nisasa⟫[[nikaruṇa(!)]] eso dāṇi ṇarindacittārāhaṇovaaraṇo jaṇo vivajjadi | hā amba | hiae hadāsi devvavilasideṇa | hā māladīmaajīvide hā mama kallāṇasādhaṇekkasuhasaalavāvāre bhagavadi ⟪cirassa⟫[[cirā....]] jan(!)āvidāsi du⟪kkha⟫kkhaṃ saṃṇiheṇa | hā piasahi , lavaṅgie siviṇāvasaramettadaṃsaṇā de 'haṃ saṃvṛttā || .. || mādha° (fol. 47v3-6)

... ...


aghora | khaḍgam udyamya |

cāmu(ṇḍe) bhagavati mantrasādhanārtham etām udiṣṭām(!) upanihitāṃ bhajasva

pūjāṃ |

mādhavaḥ | sahasopasṛtya | mālatīṃ prakoṣṭhe nikṣipya | durātmann apaihi pratihato si kāpālikāpasada |

māla | sahasā vilokṛ(!) | parittāadu 2 mahābhāvo je(?) mādhavam āliṅgati |

mādhavaḥ | mahāge(!) na bhetavyaṃ ||

maraṇasamaye tyaktāśaṅkaḥ pralāpa nirargala-

prakaṭitanijasnehaḥ || so yaṃ sakhā pura eva te |

sutanu visṛjotkaṃpaṃ sampraty asāv iha pāpmana (fol. 50v2-5)

Microfilm Details

Reel No. C 6/21

Date of Filming 18-11-1975

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 03-04-2009