C 44-2 Prabodhacandrodaya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 44/2
Title: Prabodhacandrodaya
Dimensions: 32 x 6.4 cm x 56 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date: NS 738
Acc No.: Kesar 403
Remarks:

Reel No. C 44/2

Title Prabodhacandrodaya

Author Śrīkṛṣṇamiśra

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State almost complete

Size 32 x 6.4 cm

Binding Hole

Folios 56

Lines per Folio 6

Foliation figures in the left margin of the verso

Scribe Daivajña Kṛttivāsas

Date of Copying NS 738 jyeṣṭhakṛṣṇa 10 āditvavāra (~ 1618 AD)

Place of Deposit Kaiser Library

Accession No. 405

Manuscript Features

❖ oṃ namaḥ kṛṣṇāya ||

yaśodayā vṛtaṃ devaṃ gopavṛndāvane rataṃ |
sarāmaṃ kamalārāmaṃ kalpadrumam ivāśraye ||
mahāmāyāyujo janmā mahāviṣṇor mmahāmanāḥ |
āvirāsa sadā jiṣṇur viṣṇur mmaṇir ivākarāt |
tasmād akasmāt sarvvāṃgair babhūva śvasatas trayī |
śayāloḥ śeṣaśayyāyāṃ laharīva payonidheḥ |
nābhipadmāt padmajanmā jajāna jagatīpateḥ |
kṣīrasāgarasuptasya bījakośa ivāparaḥ ||
āgneyīvoṣṇatā śaktir bhedābhedavatī jagat |
vidadhe sarvvadodāste, puruṣaḥ saccidātmakaḥ ||
ākāśo ’sya hṛdākāśā,j jajñe bījād ivāṃkuraḥ |
tasmād anyāni bhūtāni, parṇṇānīva palāśinaḥ ||
viśvaṃ vibhāvayāmāsa saṃbhedair vividhair vidhiḥ |
prāsādam iva saccitraṃ sthapatiḥ sthirabhāvanaḥ ||
āvirāsa pūrvvavaktrā

Excerpts

Beginning

lanabahalapavanasampātanarttitapratāpānalena, śrīmatā gopāladevena, yathā khalv asya sahajasuhṛdo rājñaḥ śrīkīrttivarmmadevasya digvijayavyāpārāntaritaparamabrahmānandarasair asmābhiḥ samunmīlitavividhaviṣayarasāsvādadūṣitā ivātivāhitā divasāḥ, idānīn tu kṛtakṛtyā eva vayaṃ, yataḥ

nītāḥ kṣayaṃ kṣitibhujo nṛpater vvipakṣā
rakṣāvatī kṣitir abhūt prathitair amātyaiḥ |
sāmrājyam asya vihitaṃ kṣitipālamauli-
mālārccitaṃ bhuvi payonidhimekhalāyām |

tad vayaṃ śāntarasaprayogenātmānaṃ vinodayitum icchāmaḥ tad yat pūrvvam atrabhavadbhiḥ kṛṣṇamiśraiḥ prabodhacandrodayan nāma nāṭakam abhinīya bhavataḥ samarpitam āsīt tad adya nāṭakaṃ nirmāya bhavataḥ samarppitam āsīt tad adya rājñaḥ śrīkīrttivarmaṇaṣ purastād abhinetavyaṃ bhavatā, etc. (fol. 2r1–6)

End

puru, devyāḥ prasādāt kiṃ nāma duḥkaram iti pādayoḥ patati,

viṣṇubhaktiḥ uttiṣṭha vatsa, kin te bhūyaḥ priyam upakaromi,

puru, bhagavaty ataḥ param api priyam asti, yataḥ

praśāntārātim agamad vivekaḥ kṛtakṛtyatām |
nīrajaske sanadānde (!) pade cāhaṃ niveśitaḥ ||

tathāpy etad astu

parjjanyo smiñ jagati mahatīṃ vṛṣṭim iṣṭāṃ vidhattāṃ
rājānaś ca kṣmāṃ śamitavividhopaplavāṃ pālayantu |
tatvonmeṣāpahatatamasas tvatprasādāt mahāntaḥ
saṃsārādhiṃ (!) viṣayamamatātaṅkapaṅkan tarantu ||

sarvvam etad bhaviṣyatīti niṣkrāntāḥ sarvve

ṣaṣṭho ṅkaḥ samāptaḥ || (fols. 55v3–56r1)

Colophon

iti mahāmahopādhyāyamiśra⟪ī⟫śrīkṛṣṇaviracitaṃ prabodhacandrodayan nāma nāṭakaṃ samāptam iti || samvat 738 jyeṣṭha kṛṣṇapakṣe daśamyāṃ tithau, ādityavāsare saṃkaraprītyarthaṃ ceśvaryāḥ prasādena likhitam idaṃ pustakaṃ daivajñakṛttivāsaseti || 1 || śubham astu || (fol. 56r1–3)

Microfilm Details

Reel No. C 44/2

Date of Filming 30-08-1970

Exposures 59

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 20-06-2005