C 43-2 Sugatāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 43/2
Title: Sugatāvadāna
Dimensions: 34.5 x 7.6 cm x 88 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date: NS 778
Acc No.: Kesar 398
Remarks: 66 folios?

Reel No. C 43-2

Inventory No. 72243

Title Sugatāvadāna

Remarks

Author

Subject Bauddha, Avadāna

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 34.5 x 7.6 cm

Binding Hole(s) space in center-left without hole

Folios 88

Lines per Folio 5

Foliation numerals in the right margin on the verso

Scribe Vīrasiṃha(?) Vajrācārya

Date of Copying NS 778 (~ 1658 CE)

Place of Deposit Kesar

Accession No. 398

Manuscript Features

Excerpts

Beginning

❖ namo buddhāya ||

viharati kanakād[r]au śākyasiṃho munīndro
'parimitasurasaṃghaiḥ sevyamāno janoghaiḥ |
kuvalayadalanetro lakṣaṇair yuktagātraḥ
sma bhavadhitaṭasthaḥ 〇 sarvvaloke hitasthaḥ || (metre!)

sārddhaṃ dvādaśabhir bhikṣuśataiḥ pāramitāṃ gataiḥ |
kṛtakṛtyair vvaśībhūtaiḥ sarvajñajñānakovidaiḥ 〇 ||
niḥkleśair ājaneyais tai[ḥ] kṣīṇāśravair jjitendriyaiḥ |
tadyathājñātakai(!)ṇḍinyanadīkāśyapanandanaiḥ ||
apanandasuna〇ndādyair anyaiś ca ś[r]āvakair ggaṇaiḥ |
aparai[r] bodhisatvais tu dharmmacakrapravarttakaiḥ ||
maitreyapramukhaiḥ sārddham aśītyā ca saha[sra]kaiḥ |
viṃśatyā devaputreṇa sahasreṇa vṛtena ca || (fol. 1v1-5)

End

punaḥ śrībhagavān uvāca ||
gandhavatyāṃ sthita(!) rājā candraprabha(!) mahābalaḥ |
tasya bhā〇ryyā candrakāntī dvitīyamaradhvajaḥ || (metre!)
sa rājyaṃ kārayām āsa saptasāgarasaṃvṛtaṃ |
buddhakṣatrasahasreṣu bahupuṇyā〇varopitaḥ ||
pai(tpr)ām api kathā[ṃ] jñātvā tyaktvā vyaśanasaṃkulaṃ |
bhikṣuṇāṃ vacanaṃ śrutvā śāstratatva(!) samācaret ||
a(dy)āpito(?) mahādattaṃ saṃghabhojyaṃ ca kārayet |
devā nāgāsurā yakṣā kinnarāś ca mahoragāḥ |
gandharvvā gāruḍa(!)ś ce(!)va svasvakṣatre pratyurggatā(!) ||

siṃhāsane maṇimaya(!) surasiddhivaṃdya(!)
yaḥ śrāvayat(!) tam asamaṃ sa mahānubhāvaḥ |
saṃpūjito 'surasurāhituraṃtuṇḍaiḥ(!)
saṃtiṣṭhe(!)te vividharatnavibhūṣitāṃgaḥ ||     || (88r2-v2)

Colophon

iti sugatāvadāna sa[ṃ]ghabhojyaṃ svarggālohanaparivartto nāma dvādaśamaḥ samāptaḥ ||     ||

ye dharmmā hetuprabhāvā hetu teṣāṃ tathāgato |
hyevadan teṣāṃ yo niyodha evaṃvādi mahāśramaṇa ||     ||

samvat 778 āśviṇīśuklapakṣe saptamyāṃ tithau mūlanakṣatre bṛhaspativā(re) samparṇṇadine || śrīvajrācā[r]yyavīra(s)i[ṃ]hena likhitaṃ (fol. 88v2-5)

Microfilm Details

Reel No. C 43-2

Date of Filming 13.02.1976

Exposures 92

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 12. Nov. 2012