C 30-15 Nāgarakasarvasva

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 30/15
Title: Nāgarakasarvasva
Dimensions: 26.9 x 12.5 cm x 48 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāmaśāstra
Date:
Acc No.: Kesar 296
Remarks:


Reel No. C 30-15 Inventory No. 45109

Reel No.: C 30/15

Title Nāgarasarvasva and commentary

Remarks Nāgarasarvasva of Padmapaṇḍita and it's commentary of Jagajjyotirmalla

An alternative title is Nāgarakasarvasva.

Author Padmapaṇḍita and Jagajjyotirmalla

Subject Kāmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.0 x 12.5 cm

Folios 48

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ratna. and in the lower right-hand margin under the word rāmaḥ

In fols. 16–48 folio numbers are only on the right-hand side.

King Jagajjyotirmalla

Place of Deposit Kaisher Library

Accession No. 296

Manuscript Features

Excerpts

«Beginning of the root text:»

muhūrttam api yaṃ smaran nabhimatām manohāriṇīṃ

labheta madavihvalāṃ yad iha kāminīṃ kāmukaḥ

tam ullasitaḍambaraṃ surucirāṅgarāgāruṇaṃ

namāmi sumanaḥ śaraṃ satatam āryyamañjuśriyaṃ (fol. 1v2–3)

nānāvicitraiḥ suratopacāraiḥ

krīḍāsukhaṃ janmaphalaṃ narāṇāṃ ||

kiṃ saurabheyī śatamadhyavarttī

vṛṣo pi saṃbhogasukhaṃ na bhuṃkte || (fol. 2r5–6)

«Beginning of the commentary:»

oṃ namaḥ śrībhavānīśamkabhyāṃ (!) namaḥ || ||

śrījagajjyotimallena bhavānīcaraṇāmbujaṃ

natvā nāgarasarvvasvaṭīkeyaṃ paritanyate

ādau granthakāraḥ kāmaśāstratvāt kāmadevaṃ namaskaroti | ahaṃ granthakāraḥ tat tsmād iha granthe taṃ sumanaḥ śaraṃ kāmaṃ satataṃ nirantaraṃ namāmi namaskaromi | sumanaḥ puṣpaṃ dad eva śaro yasya saḥ taṃ kaṃ kāmukaṃ yaṃ kāmaṃ muhūrttam api smaran abhimatāṃ svamanovāṃchitāṃ kāminīṃ labheta kathaṃ bhūtāṃ kāminīṃ manohāriṇīṃ arthād ātmanaḥ manohāriṇīṃ | punaḥ kathaṃ bhūtāṃ madavihvalāṃ madena yauvanamadena vihvalāṃ sagarvvotām ity arthaḥ taṃ kiṃ viśiṣṭaṃ ullasitaḍambaraṃ ullasito dambaro garvvo yasya sa taṃ punaḥ kathaṃ bhūtaṃ surucirāṅgarāgāruṇaṃ suruciraṃ ca yat aṅgaṃ ceti tat surucirāṅgaṃ surucirāṅgarāgena anulepena aruṇe yaḥ sa taṃ punaḥ kathaṃ bhūtaṃ āryyamañjuśriyaṃ āryyā gariṣṭhā mañjukomalā śrīḥ śobhā yasya sa taṃ || ||

(fol. 1v1–9)

«End of the root text:»

dvitayavidhavidhānaṃ devatāmaṃtrapūjā

dayitayuvatiśiṣyāsatpratigrāhakānāṃ

prathamamuditam asmin vīkṣa siddhaikavīraṃ

paramam atirahasyaṃ śāṃkaraṃ kāmataṃtraṃ || (fol. 47v4–5)

āsīd brahmakule kalāgranilayo yo vāsudevaḥ kṛtī

tasya snehavaśāc ciraṃ pratimuhuḥ saṃpreraṇāt sāṃprataṃ ||

dīpteyaṃ ratiśāstradīpakalikā padmaśriyo dhīmato

hṛdyārthān prakaṭīkarotu jagatāṃ saṃhṛtya hārddaṃ tamaḥ || (fol. 47v9–48r2)

rājā dharmmarato ʼstu nirjjitaripuḥ ṣaḍvarggavaśyo vaśī |

niḥkleśāḥ kṛtino bhavantu muditāḥ satkāralābhānvitāḥ ||

anyonyapriyatā prasannamanasaḥ sarvvatra santu prajā |

nityaṃ tiṣṭhatu sarvvasatvanicayaiḥ saṃpūritā medinī || (fol. 48r5–7)

«End of the commentary:»

etat kāmataṃtraṃ paramaṃ śreṣṭhaṃ atirahasyaṃ gopanīyaṃ punaḥ kiṃbhūtaṃ śāṃkaraṃ śaṃkareṇa kṛtaṃ śāṃkaraṃ kāmataṃtraṃ etat kāmataṃtraṃ paramaṃ śreṣṭhaṃ atirahasyaṃ gopanīyaṃ punaḥ kiṃbhūtaṃ śāṃkaraṃ śaṃkareṇa kṛtaṃ śāṃkaraṃ kutaḥ yataḥ devatāmaṃtrapūjā dvitayavidhavidhānaṃ prakāradvayavidhānaṃ yataḥ dayitayuvatiśiśyāsatpratigrāhakānāṃ śobhanajanānāṃ asmin śāstre vīkṣa siddhaikavīraṃ prathamaṃ uditaṃ kathitaṃ arthāt asmin śāstre sādhanāt siddhaḥ ekavīraḥ śreṣṭhavīro bhavati || || (fol. 47v5–9)

yaḥ vāsudevaḥ brahmakule brāhmaṇakule āsīt saḥ kathaṃ bhūtaḥ kalāgranilayaḥ punaḥ kathaṃ bhūtaḥ kṛtī paṃḍitaḥ tasya snehavaśāt muhur vvāraṃvāraṃ sāṃprataṃ idānīṃ padmaśriyo nāmadheyasya dhīmataḥ paṇḍitasya iyaṃ ratiśāstradīpakalikākāmaśāstradīpakalikā dīptā prajvalitā jagatāṃ hārddaṃ tamaḥ hṛdayasaṃbaṃdhi andhakāraṃ saṃhṛtya dūrīkṛtya hṛdyārthān śobhanārthān prakaṭīkarotu prakāśayatu || ||

rājā dharmmanirataḥ astu rājā kiṃ viśiṣṭaḥnirjjitaripuḥ nirjitā ripavo yena saḥ ṣaḍvarggāḥ ṣaḍguṇāḥ vaśe yasya saḥ sandhir vā vigraho yānam āsanaṃ dvaidhamāśrayaḥ ṣaḍguṇāḥ ity amaraḥ punaṃ kiṃbhūtaḥ vaśī jitendriyaḥ kṛtinaḥ paṇḍitāḥ satkāralābhānvitāḥ mānalābhasaṃyuktāḥ muditāḥ harṣitāḥ nikleśāḥ kleśarahitāḥ santu bhavantu prajā anyonyapriyatā prasannamanasaḥ sarvvadā saṃtu medinī sarvvasatvanicayaiḥ saṃpūritā tiṣṭhatu || ||

jagajjyotirmmallabhūpair granthānekān vilokya ca ||

iyaṃ nāgarasarvvasva ṭīkā yatnena sādhitā || || (fol. 48r7–48v3)

«Colophon of the commentary:»

iti mahārājādhirājaśrīśrījagajjyotirmmallabhūpaviracitāyāṃ nāgarasarvvasvaṭīkāyām aṣṭādaśaparichedaḥ samāptaḥ || ❖ || śubham astu || ❖ || (fol. 48v3–4)

Microfilm Details

Reel No. C 30/15

Date of Filming 31-12-1975

Exposures 52

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 04-06-2007

Bibliography