C 17-2 Dvāviṃśatyavadānakathā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 17/2
Title: Dvāviṃśatyavadānakathā
Dimensions: 32 x 8.1 cm x 122 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date: NS 933
Acc No.: Kesar 158
Remarks:


Reel No. C 17-2 Inventory No. 20420

Title Dvāviṃśatyavadānakathā

Subject Bauddha Avadānakathā

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, available folios: 1–52 and 54–122; some folios are damaged on the sides

Size 31.7 x 8.0 cm

Folios 122

Lines per Folio 6–7

Foliation figures in the right margin of the verso

Scribe Muktānanda

Date of Copying NS 933, 929, 981, VS 1700

Place of Deposit Keisar Library

Accession No. 158

Used for edition Ed. Mamiko Okada, Dvāviṃśatyavadānakathā, Indica et Tebetica Verlog. Bonn 1993.

Manuscript Features

The text is written in Buddhist Hybrid Sanskrit.

The colophon of the text is in Newari.

On the verso of the last folio some letters are disrupted.

On the verso of 52nd folio, folio number 52 and 53 both are written.

On the top of the fol. 122v is written saṃvat 929 bahivāyā vajrācāryā muktānaṃda hlosataruṃ śyāvālyaṃ jātakamāsasucandrā++ na karājula ||

Excerpts

Beginning

❖ oṃ namo bhagavate śrīguṇasāgarāya ||

natvā śrīśākyaketuṃ suragaṇasahitaṃ devadevādhidevaṃ |

saṃsārābdhiplavaṃntaṃ sakaraguṇanidhiṃ gautamaṃ buddhanāthaṃ

saṃsāre siṃhanādaṃ sakarabhayaraṃ dharmmacchatraṃ munindraṃ

vakṣe ʼhaṃ dharmmaratnaṃ munivarakathitaṃ sarvvalokābhirāṣaṃ |

tad yathā śokabhūmīndraḥ kukuṭṭārāmasaṃśritaṃ ||

upaguptaṃ puna prāha dvāviṃśatikathotsukaḥ || (fol. 1v1–3)

End

iti śrīdvāviṃśatiavadānakathāyāṃ puṇyasotsāhanaparivar++anāma caturviṃśatitamodhyā⁅ya⁆ samāptaṃ || 24 || (fol. 122v1–2)

Colophon

śubha saṃvat 933 miti jyeṣṭha śu di 15 saovāhā tolavahināyā śrīvajrācāryā +javanavaṃḥ || muktānaṃdana voyā oatrā paṃthasiddhabhasmītā silaṃ bumahāvyāhāraphalapālā sadyāviṃśati+++ śrīguṇakāraṇavyūhamaṇicūdāvadyanasūcaṃdāvadā.. thūti saṅū akṣatṛtiyā khunaṃ ānaṃ bhayānā olā 3 t dharmmayā svaka++ le |||

saṃvat 981 miti bhādrapava+ hnū+ savo bāhyatola sadānakta nāsadojoyā hneonecomagutā tāndraphalenā sado+ ovabhivāyā śrīvajrācāryyamuktānandana lalitavistarasarvajñamitrāvadānamuktānaṃdayā varṣa 97 dū .. valekanā śubhaṃ || 1700 saṃ vṛ 91 thagu saṃvat samuktānandana vāhā śivāśajātakamālā lalitavista kanā jula || saṃ 980 mtiśo vana śudi 1 saṃktānaṃdana hnū .. sa paṃvana|| .. kalājula || (fol. 122v2–7)

Microfilm Details

Reel No. C 17/2

Date of Filming 10-12-1975

Exposures 123

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 14-07-2003

Bibliography

Mamiko Okada, Dvāviṃśatyavadānakathā, Indica et Tebetica Verlog. Bonn 1993.