C 15-4 Viśvantarajātaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 15/4
Title: Jātakamālā
Dimensions: 34.9 x 11.6 cm x 27 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Jātaka
Date:
Acc No.: Kesar 147
Remarks:

Reel No. C 15-4

Inventory No. 26981

Title Viśvantarajātaka

Remarks part of a certain Jātakamālā

Author

Subject Bauddha, Jātaka

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 34.3 x 11.6 cm

Binding Hole(s) none

Folios 27

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviated title viśvaṃ and in the lower right-hand margin under guruḥ

Place of Deposit Kaiser

Accession No. 147

Manuscript Features

Excerpts

Beginning

(1) oṃ namo ratnatrayāya

atha khalu bhagavān śrāvastyāṃ jetavane vihāre anāthapiṇḍadasyārāme viharati sma    mahatā e(2)konapañcabhir bhikṣubhir arhacchataiś cāneka⟪vā⟫devāsuranarayakṣarākṣasādiparṣadbhis sārddhaṃ    tatra parṣadistha upoṣaḍho nāma deva(3)putraḥ svāsanād utthāya bhagavantam antike gatvā dakṣinajānumaṇḍalaṃ bhūmau pratiṣṭhāpya kṛtāñjalinā prārthayām āsa    bhūtapū(4)rvaṃ bhagavan vaṅka-nāma tapovane viharati samaye bhagavatā ājñaptaṃ    sarvai(!) ddharmmakathāṃ śrutvā kṛtārthatā m-abhūn mama    punar bhagavan (5)purātanakathāṃ prārthayiṣyāmi    bhagavān āha    sādhu śṛṇu devaputra   

tadyathā prādau vidarbhā-nāma nagaram eko(!) sti, tatra śibi-nā(6)ma rājā rājyaṃ kārayati    tatpatnī guṇavati(!) saṃjayanī nāma babhūva    tadā tasya suta(!) viśvantara-nāma rājakumāra yeko(!) sti, ta(7)sya rājakumārasya ṛddhivarakathāṃ kathayiṣyāmy ahaṃ śṛṇu devaputraś ca sarvajña, tatputro jāyate yadā pitā śrīśibirājasya harṣa(2r1)tā m-abhavat tadā    jātakarmmavidhiṃ kṛtvā yathāyogyapramānataḥ daivajñabrāhmaṇabhiḥ sarvai[r] viśvantara-nāma sthāpitaṃ || (fol. 1v1–2r1)

End

tatra rājakule pitā śibirājā, mātā saṃjayanī, patnī madrī, putra(!) jārinikumāra, putrī (6)kṛṣṇārjinikumārī, te sarvaṃ dṛṣṭvā,tivismayam āpannātiharṣamanasā, mātāpitarau, pādau natvā paraspara[ṃ] kuś[al]ākuśalaṃ pṛ(7)cchā(!),    pūrvadānasārāyāṃ praviśya śeṣadānaṃ yad vidyate, tac (cha)rvvaṃ yā[ca]kebhyaḥ dānaṃ datvā visarjanaṃ kṛtvā sarvve sa⟨ṃ⟩sukhena ta(27r1)thāgatanāmam anusmṛtya tiṣṭ[h]anti    tato pareṇa samayena dānapāramitāyāṃ pūrayitvā katicit divase sarvatathāgatakāyo (2)bhūtvā, tathāgatavarṇṇe satkṛtya, dharmmaśravaṇe copanayaṃ sarvvaṃ mokṣapade gāmī bhavatīti ❁ (fol. 26v5–27r2)

Colophon

iti śrījātakamālāyāṃ viśvantararājā-vaṅkanāmatapovanatapasyākṛtaprakaraṇa navamaṃ samāptaṃ    śubham (fol. 27r2–3)

Microfilm Details

Reel No. C 15/4

Date of Filming 07-12-1975

Exposures 31

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 02-10-2013