C 13-11 to C 14-1 Vicitrakarṇikāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 13/11
Title: Vicitrakarṇikāvadāna
Dimensions: 32 x 7.8 cm x 299 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date: NS 941
Acc No.: Kesar 123
Remarks:

Reel No. C 13-11 to C 14-1

Inventory No. 86810

Title Vicitrakarṇikāvadāna

Remarks

Author

Subject Bauddha, Avadāna

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 32 x 7.8 cm

Binding Hole(s) none

Folios 299 - 17 = 282 or less

Lines per Folio 6

Foliation figures in both margins

Scribe Bṛhaspati

Date of Copying NS 941 or 951 (~ 1821 or 1831 C.E.)

Place of Copying Hemavarṇa Mahāvihāra?

Place of Deposit Kaiser

Accession No. 123

Manuscript Features

Folios 64–80 are missing.

Excerpts

Beginning

(1) oṃ namo ratnatrayāya || śrīgurave namaḥ || namaḥ sarvvabuddhabodhisatvebhyo tītānāgatapratyutpannebhyaḥ ||

vande śrīśākyasiṃhaṃ suragaṇasahitaṃ devade(2)vādhipeśaṃ
saṃsārābdhe[ḥ] plavatvaṃ nikaraguṇanidhiṃ gautamaṃ buddhanāthaṃ |
saṃsāre siṃhanādaṃ sakalabhayaharaṃ sthāpite(!) dharmmacchatraṃ
trailokye dharmmavarṣaṃ (3)guṇaśatanilayaṃ tarppitaṃ devalokaṃ ||

tadyathābhūt mahāsatvaś cakravarttī narādhipaḥ |
aśoko nāma rājendraḥ sarvalokahitārthabhṛt ||
ekadā (4)sa mahārāja[ḥ] saddharmmaguṇalālasaḥ ||
vicitrakarṇṇikāmahātmyaṃ śrotum aicchaj jagaddhite ||
tataḥ sa bhūpati(!) rājā samaṃtrijanapaurikaḥ ||
pūjopa(5)hāram ādāya sasaṃvādyamahotsavaiḥ ||
vihāre kukkuṭārāme sa[ṃ]śobhite (j)ināśrame |
divyodyāne manoramye prayāyau(!) saṃprasāditaḥ ||
tatra prāpta[ḥ] sa rāje(6)ndraḥ praviśya saṃprasāditaḥ |
upaguptaṃ mahābhijñaṃ saṃdadarśe(!) sasāṃghikaṃ
tam arhaṃta[ṃ] samāloke(!) natvā sa sā[ñ]jali[r] mudā ||
sahasā samupāgatya yathāvidhi (2r1)[sa]marccayat || (fol. 1v1–2r1)

End

idam avocad bhagavān āttamanās te ca bhikṣavo sā ca sarvāvatī parṣat sadevamānuṣāsuragaruḍagandharvvaś ca loko bhagavato bhāṣitam abhyanandan iti || ❁ ||
iti śrīvicitrakarṇṇikāvadāne dvātriṃśattamo dhyāya[ḥ] || 32 || (fol. 298v3–5)

Colophon

iti (5)vicitrakarṇṇi[kā]vadāna[ṃ] saṃpūrṇṇasamāptam iti ||   ||

ye dharmmā hetuprabhavā hetuṃ teṣāṃ tathāgata(!) hy avadat teṣāṃ yo nirodha evaṃvādī mahāśra⟪va⟫[[ma]]ṇaḥ ||   ||

(6)śubha saṃvat 941 mti pauṣa vadi 2 siddhayakā dīna juro ||
thva saphu hemavarṇṇa mahāvihārayā vajrācāryya śrībṛhaspatī nathabatadayakāhatāsa(naṃ) kvābhatasa(299r1)(vā)ṣanakanetadayakā juro || ❁ ||

yādṛṣṭa puṣṭakaṃ dṛṣṭvā tādṛṣṭa likhitaṃ mayā ||
yadi śuddham aśuddhaṃ vā śodhanīyaṃ mahadbudhaiḥ ||   ||

śuddhayāya madhu(2)ni śuddhaja kayāya māni ||   || śubhaṃ ||
thva ta(dhaṃ) śāstrakha, bhati 2 sakatāyā khaṃdu ||   ||
bhati bhati śuddhayāya māla(nā) || (vu)jikajanana ||

(3)yaḥ śrīmān sasurā⟨ḥ⟩surai⟨ḥ⟩r avirataṃ pādāraviṃdārccitaṃ(!)
sākṣātpuṇya⟨ḥ⟩nidhāna⟨ḥ⟩maṅgalaguruḥ cintāmaṇi[ḥ] sarvvavit
ni[ḥ]śeṣoddhṛta⟨ḥ⟩doṣa⟨ḥ⟩jālajaṭi(4)laḥ sauddhodanī(!) pāragaḥ
pāyād vo bhagavān munīśvara⟨ḥ⟩jino dedi(!)pyamānadyutiḥ ||   || 1 ||

śrībhagavānayā āśīrvāda thva juro || ○ ||

(5) ❖ brahmendrop⟨y⟩endra†mindrān† suramanujagaṇaiḥ pūjyamānā hitā(!)sthā⟨ḥ⟩
revatyādigrahānāṃ bhayama⟨r⟩thanakarī sarvarogāḥ(!) nihanti
kākolukābhūtapra(6)bhṛtināṃ(metre!) dhvaṃsanaṃ dhvaṃsanīyā
dāridrādi(metre!)bhavabhayaharaṇaṃ pātu vaḥ śrīpañcalakṣā⟨ḥ⟩ || 1 ||

pañcalakṣāyā āśīrvādaḥ ||   ||

(299v1) ❖ oṃ vajrasatva samayam anupālaya, vajrasatvatvena pratiṣṭha dṛḍho me bhava, sutoṣyo me bhava, supoṣyo me bhava, anurakto me bhava sarvvasiddhi me prayaccha sarvaka(2)rmasu ca me cittaśriyaṃ kuru hūṃ ha ha ha ha hoḥ bhagavan sarvatathāgatavajramā(!) me muṃca vajrī bhava mahāsamayasatva āḥ || 100 || śatākṣara thva ||

kṛto(!) vaḥ (3)sarvvasatvārthaṃ, siddhiṃ datvā yathānugāḥ |
gacchadhvaṃ buddhaviṣaye punarāgamanāya ca ||

oṃ āḥ hūṃ hūṃ oṃ gaccha 2 buddhamaṇḍalavisarjanam⟨ḥ⟩ ||

(4) ❖ buddhaḥ siṃhāsanastho bhuvanahitakaraḥ sarvalokaikabandhur
bhāvābhāvaikabhāvaḥ sphaṭikasamanibho devadevātidevaḥ |
akṣobhyo krāntamauliḥ ku(5)liśavaradharo vajraghaṇṭhaikahasta[ḥ]
pāyād vo vajradhātuḥ paramavaragurur buddhajñānendunāthaḥ ||   ||

guruyā āśīrvādaḥ ||   ||
āyurvṛ(6)ddhiḥ yaśavṛddhir vṛddhiprajñāsukhan tathā
ārogyadhanasantānāḥ | śantu te saptavṛddhayaḥ ||   ||
śrīs te sāstāṃ || lekhaka śrībṛhaspatiḥ || (fol. 198v5–299v6)

Sub-colophons

iti vicitrakarṇṇikāvadāne prathamo dhyāyaḥ || ❁ || (fol. 12v)

iti vicitrakarṇṇikāvadāne dvitīyo dhyāyaḥ ||   || (fol. 24r)

iti vicitrakarṇṇikāvadāne tṛtīyo dhyāya[ḥ] || ❁ || ○ || ❁ ||(fol. 35v)

iti vicitrakarṇṇikāvadāne dharmmākaradhanakanakar(ādvāra) [[ca]]turthasarggaḥ || ❁ || 4 || ❁ || (fol. 44v)

iti vi|(!)trakarṇṇikāvadāne pañcamaḥ || ❁ || (fol. 54r)

iti vicitrakarṇṇikāvadāne ṣaṣṭamaḥ || ❁ || (fol. 63r)

[Folios 64–80 are missing.]

i[[ti]] śrīvicitrakarṇṇikāvadāne navamo 'dhyāya[ḥ] ||   || (fol. 91r)

iti vicitrakarṇṇi[kā]vadāne 10 (fol. 110v upper margin)

iti vicitrakarṇṇikāvadā[na] ekādaśo 'dhyāya[ḥ] || ❁ || 11 || ❁ || (fol. 117v)

iti śrīvicitrakarṇṇi[kā]vadāne dvādaśaso(!) 'dhyāya[ḥ] || 12 || ❁ || (fol. 127v)

iti śrīvicitrakarṇṇikāvadāne trayodaśādhyāya[ḥ] || 13 || ❁ || (fol. 137r)

iti śrīvicitrakarṇṇikāvadāne caturddaśa adhyāyaḥ || 14 || (fol. 146r)

iti śrīvicitrakarṇṇikāvadāne pañcadaśo dhyāyaḥ || 15 || (fol. 157v)

iti vicitrakarṇṇikāvadāne ṣodaśo 'dhyāya || ❁ || śubhaṃ śreyo stu saṃvat 951 mti bhādra vadi 13 .. (sathalirī) || ❁ || lekhaka kvātha bhānta hemavarṇṇa mahāvyahāra mañjuśrīlaṃ .. yā aśanyācāryya vidyārthi śrībṛhaspateḥ svārthe likhitāḥ || yadi śuddham aśuddhaṃ vā śodhanīyaṃ mahadbudhaiḥ || ❁ || śubham astu sarvvajagatāṃ || ❖ || ❖ || (fol. 169v)

iti śrīvicitrakarṇṇikāvadāne saptadaśo dhyāyaḥ || 17 || (fol. 179r)

...

iti śrīvicitrakarṇṇikāvadāne triṃśatītamo(!) dhyāyaḥ || 30 || (fol. 283v)

iti śrīvicitrakarṇṇikāvadāne ekatriṃśattamo dhyāya[ḥ] || 31 || ❁ || (fol. 290v)

Microfilm Details

Reel No. C 13/11 to C 14/1

Date of Filming 01-11-1975

Exposures 114 + 171 = 285

Used Copy Kathmandu (scan)

Type of Film positive

Remarks No exposure of 44v, 45–51rv, and 52r. It is not clear whether folios 45–51 exist.

Catalogued by MD

Date 16-10-2013

Bibliography

  • Iwamoto, Yutaka: Bukkyō setsuwa kenkyū josetsu 『佛教説話研究序説』, revised ed., Kyoto 1978, pp. 188-195.