C 106-1 (Caturaṅka)Mahābhāratanāṭaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 106/1
Title: (Caturaṅka)Mahābhāratanāṭaka
Dimensions: 33.7 x 5.8 cm x 37 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date: VS 1835
Acc No.: Kesar 27
Remarks:


Reel No. C 106-1 Inventory No. 31349

Title Caturaṅkamahābhāratanāṭaka

Subject nāṭaka

Language Sanskrit

Manuscript Details

Script Newari (pracalita)

Material palm-leaf

State damaged, imcomplete

Size 33.7 x 5.8 cm

Binding Hole in centre

Folios 37

Lines per Folio 6

Foliation figures in the left-hand margin on the verso.

Place of Deposit Kaisher Library

Accession No. 9/27

Used for edition

Manuscript Features

Excerpts

Beginning

❖ oṃ namo nāṭyeśvarāya ||

ākāśa śvasanaṃ kṛśānumamṛtaṃ kṣoṇīvibhāvya kramādī

śānādiharasya pañcavadana pañcātmakaṃ saṃsthitaṃ |

pūrvva pa(nna) (1v1) panañca pañcā tanutāmādhāya pāṇḍoḥ kule,

laddhā janma yudhisthirādikamabhūnnāmne hatanyā tuvaḥ ||

apica ||

dyūtakrīḍā vivṛtte kurusuta viji(2)te pāṇḍave tyaktavīrye,

trātuṃ tāneva sākṣātmura mathanapaṭuḥ pāṇḍuputrānabhūdyaḥ |

śambhorvvāmāṅgalīnaḥ prakṛti tanu dhṛtaḥ keśavo viśvayo(3)niḥ

pāyādvaḥ stūyamānaḥ sadasi suragaṇai raṅgabhūmau maghonaḥ ||

pūrvva yanmuninā supā(3r2)lita mahī nenāmadhyena sā,

nepāleti ca saṃjñitā munijanais tatrāpi ramyā purī |

nāmneyaṃ lalitāpurī dvijavaraiḥ pātrottamaiḥ pāli(3)tā

tasyāṃ, śrīmaṇināgarāja iti yaḥ so'yaṃmurājate ||

tadatra ||

dātārthibhyo vivekī sakala guṇijane dharmma rūpaḥ prajāyāṃ (4)

boddhā śāstre nṛpāṅge ripūkula vipine dagdha dāvānale yaḥ |

rāmāratne manobhū sakala guṇanidhī rājavaṅśākṣa bhānūrllakṣmī nārāyaṇo(5)'sau jagati vijayate śrīprabhuyakṣamallaḥ ||

punaśca ||

ratiprītīva kāmasya śrīyakṣamallabhūpateḥ |

śrīsarupā mahādevī, devī sarasvatīramā ||

śrīśrījaya yakṣamalladeva bhūpaterhṛdayānandakāraṇo varakumārasya śrīśrī jaya rāyamalladevasya(3v3) kanakatulāpuruṣa mahādāna yajñamahotsave śrīśrīvāgmatīsannidhāne śrīśrīśrīpaśupatimahāsthāne taddarśana kutūhalāpū(4)rṇṇa lokānāṃ, kolāhalo varttate ||

tadasmin vighna nivāraṇāya tatrāvataratu bhagavān gaṇanāyaka ||

vināyaka || mune bhṛṅginneva(5)mavatarāmaḥ ||

devyaḥ || a'i succa'i saṅgīta sadvo ||

vinā || kathamanabhijñā bhavatyaḥ śruyantāṃ ||

śrīśrījaya yakṣamalladevabhūpate rājasabhāyā(6)ñcaturaṅka mahābhāratannāmanāṭakaṃ pravarttate ||

śrīśrījaya yakṣamalladeva bhūpāleśvarasya hṛdayānandakāriṇo jayarāyamalladevasya kanaka(4r6)tulāpuruṣa mahādāna prasaṃjñe,

tasya rājña pariṣaṭsu śrīdakṣiṇavihāra mahāmaha mahāpātra śrīmat udaya(7)siṃha mallavarmmanā, śrījaya jñānasiṃha mallavarmmanā śrīdharmmasiṃha mallavarmmanā ca pātratritayena svasthāna bhagna bhūpālasthā(4v1)pānācāryana māmevahumānamāhūya nānā digdeśāgatena rājasamūhena sārddhamahamukto yathā caturaṃka mahābhāraṭaṃ nāmanāṭakaṃ tvayā nā(2)ṭayitavyamiti ||

iti caturaṅkamahābhāratanāṭikāyāṃ śālvala preṣa(20v5)ṇo nāma ||

End

bhīmaḥ || priya sthīyatāmi haivaṃ (37v4)

|| ditiṃ || ṇāhamagne ayyamādeśa gadavvā ||

nārā || mahānutsavo'smākaṃ, rājana, opadī samīpa mupagachāmaḥ ||

sarvve || bhagavān tvarita mevaṃ gatvā (5)

Colophon

(fol. )

Microfilm Details

Reel No. C 106/1

Date of Filming 30-10-1983

Exposures 44

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/JM

Date 16-03-2004

Bibliography