B 98-15 Mahajjātakamālā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 98/15
Title: Mahājātakamālā
Dimensions: 43 x 9 cm x 320 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Kathā
Date:
Acc No.: NAK 3/780
Remarks:

Reel No. B 98-15

Inventory No. 31747

Title Mahajjātakamālā

Remarks = A 1329-20 to A 1330-1

Author

Subject Bauddha, Jātaka, Avadāna

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 43 x 9 cm

Binding Hole(s) none

Folios 335 - 56 = 279

Lines per Folio 8

Foliation letters in the middle of the left-hand margin (up to fol. 154) and figures in the right-margin; re-foliated several times

Scribe Amṛtānanda? Pūrṇānanda?

Date of Copying [NS] 894? 927?

Place of Deposit NAK

Accession No. 3/700

Manuscript Features

This is the main manuscript B for the edition of Bühnemann/Hahn.

Missing folios: 22–36, 250–262, 265–272, 301–320 by the original foliation

Excerpts

Beginning

(1r1) ❖ oṃ namaḥ śrīvajrasatvāya || oṃ namo buddhāya || namo dharmāya || namaḥ saṃghāya ||   ||

viharati kanakādrau śākyasiṃho muniṃdro
'parimitasurasaṃgh. .. .. .. .. (2) janoghaiḥ |
kuvalayadalanetro lakṣaṇair yuktagātraḥ
smabhavadhitaṭasthaḥ sa(rvaloke hita)sthaḥ ||

ye (de)vāḥ santi merau (va)rakanakamaye mandire ye ca yakṣāḥ
pātāle ye bhujaṃgāḥ phani(3)ma(ṇ)ikiraṇaiḥ dhvastasarvāndhakārāḥ |
kairāse strīvilāsaiḥ pramuditahṛdayā ye ca vidyādharendrā(s)
(te) mokṣadvārabhūtaṃ munivaravacanaṃ śrotum āyānti sarve ||

(gandhar)ā maṇḍalā(gre) su(4)ruciralalite cāsane ye ramanti
divyai(r deve)ndratoyai,r varakucakalaśaiḥ .. (ya)mānāpsarobhiḥ
.. .. .. s(āgarā)nte, malaya(giri)taṭe, ye ca vidyādharā(dy)ā,s
te mokṣadvārabhūtaṃ munivaravacanaṃ śro(5)tum āyānti sarve ||

… (6–10) …

(1v1) ❖ namaḥ sarvabuddhabodhisatvaśrāvakebhyaḥ ||

yaḥ śrī[[mān]]bhagavāṃc chāstā mahābuddho munīśvaraḥ |
jaya⟪tu⟫[[ti]] śāsanaṃ tasya sarvatra bhuvaneṣv api ||

yena śāstrā jagallokaṃ putravat paripālitaṃ |
(2)tadājñāṃ śirasā dhṛtvā vakṣye haṃ tatsubhāṣitaṃ ||

taṃ santaḥ śrotum arhanti saṃbodhipadavāñchinaḥ |
yat sambuddhaprasādena vakṣyāmīdaṃ subhāṣitaṃ ||

tadyathābhūn mahābhijño (3)jayaśrīḥ sugatātmajaḥ |
bodhisatvo mahāsatvaḥ sarvasatvahitārthabhṛt || (fol. 1r1–v3)

End

bhā(ṣa)ntīdaṃ mudā ye daśabalasumater bodhicaryāvadānaṃ |
śṛṇvanti śrāvayanti pramuditamanasā ye numodanti dṛṣṭvā |
te sarve bodhisatvāḥ sakalaguṇabhṛtaḥ śrīsamṛddhisukhāḍhyā
bhadrotsāhaṃ prabhuktvā trimaṇiguṇavahā yānti bauddhālaye nte ||   || (fol. 334r6–8)

Colophon

iti [[śrīmatmahajjātakamālāyāṃ maṇicūḍamaṇipradāna]] śrīghanabodhicaryāvadānamāleyaṃ samāptā śubham astu jagatāṃ sadā || (1)2 ||

li(khitvedaṃ) jagannātha-mahābuddha-prasādataḥ |
śra .. .. .. .. .. (334v1) nir(dh)ā .. .. .. .. .. .. jagaddhite ||
etatpuṇyānubhāvena sambodhisādhanaṃ vrataṃ |
ja(ya) mun. .. s. .. .. .. .. .. .. .. (bhadradaṃ) ||

śubham astu sarvadā ||    ||
(samāptā) ceyaṃ (śr)ī(mahajjā)takamālā ||

(2) .u .i .(ā) .. .. (hā) .. .. .. .. .. .. .. .(ād api) |
rakṣaṇīyaṃ prayatnena mānanīyaṃ sadādarāt ||
(dravyalobhā)n nṛpabhayād a(nya)smai dīyate yadi |
.. .. nanta .. .. .. .. .. .. .. .. .. .. .. .. ||   ||

(3) ❖ oṃ namo ratnatrayāya ||
saṃ 894 śrāvaṇa śu 1 somavāra thva kuhnu śrī amṛtānanda ju(na), .ā bh(etasa) (śrīmaha)jjātakamāl(āvy)ākhyā .. .. .. .. yāṅā, .. kuhnu .. .. .. śrīdhanasiṃha .. bhādrapada kṛ 9 saṃpūrṇaṃ || śubhaṃ ||
(4) saṃ 927 āśvina śu 15 śukravāra, śrīpūrṇṇānaṃda juna, śrī amarāvatī dhā(yā) nagara, (nugasa), śrījātakamālāvyākhyā a .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .., śrījaga(jj)itānaṃda, mās. .. .. .. .. .. .. (fol. 334r8–v4)

Microfilm Details

Reel No. B 98/15

Date of Filming not recorded

Exposures 298

Used Copy Kathmandu (scan)

Type of Film positive

Remarks retake on A 1329-20 to A 1330-1

Catalogued by MD

Date 30-09-2013

Bibliography

  • Gudrun Bühnemann, Michael Hahn: Der grosse Legendenkranz (Mahajjātakamālā): Eine mittelalterliche buddhistische Legendensammlung aus Nepal (Asiatische Forschungen, Bd. 88), Wiesbaden 1985.
  • Kiyoshi Okano: 『インド仏教文学研究史』「9:中世のAvadāna文献の研究史と写本 — 4. Mahajjaatakamaalaa」, http://homepage3.nifty.com/indology/mahajjatakamala.html