B 98-14(1) Mahāvastvavadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 98/14
Title: Mahāvastvavadāna
Dimensions: 43 x 11 cm x 256 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 4/127
Remarks:

Reel No. B 98-14

Inventory No. 33821

Title Mahāvastvavadāna

Remarks

Author

Subject Bauddha, Avadāna, Jātaka

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 43 x 11 cm

Binding Hole(s) none

Folios 228 (1–238)

Lines per Folio 12–15

Foliation figures in the middle of the right-hand margin on the verso

Scribe Jayamuni

Date of Copying saṃvat 777

Place of Deposit NAK

Accession No. 4/129(!)

Manuscript Features

The following MSS are found on the reel:


Missing folios: 118, 119, 132–140
Two folios with number "82".

Excerpts

Beginning

(1v1) ❖ oṃ namaḥ śrīmahābuddhāyātītānāgatapratyutpannebhyaḥ sarvabuddhebhyaḥ ||

mahāvastune ādibandhānīmāni bodhisatvānāṃ bodhisatvacaryāṇi | katamāni catvāri | prakṛticaryā, praṇidhānacaryā, anulomacaryā, anivarttanacaryā || namo 'parājitadhva(st)āya tathāga(2)tāyārhate samyaksambuddhāya yasyāntike 'nenaiva bhagavatā śākyamuninā prathamaṃ kuśalamūlāny avaropitāni rājñā cakravarttibhūtenādau prakṛticaryāyāṃ pravarttamānena || namo 'tītāya śakyamunaye tathāgatāyārhate samyaksambuddhāya yasyāntike 'nenaiva bha(3)gavatā śākyamuninā prathamaṃ mūlapraṇidhānaṃ kṛtaṃ vaṇikśreṣṭhibhūtenādau praṇidhānacaryāyāṃ pravarttamānenāho punar aham anāgate 'dhvani buddho bhaveyaṃ tathāgato 'rhan samyaksambuddho yathāyaṃ bhagavāṃc chākyamunir mamāpi śākyamunir iti nāmadheyaṃ vistareṇa (4)yāvan mamāpi kapilavastunagaraṃ bhaved iti || namaḥ samitāvine tathāgatāyārhate samyaksambuddhāya yasyāntike 'nenaiva bhagavatā samyaksambuddhāya yasyāntike 'nenaiva bhagavatā śākyamuninā 'nulomapraṇidhānaṃ kṛtaṃ rājñā cakravarttibhūtenānulomacaryāyāṃ pratiṣṭhitena | (fol. 1v1–4)

End

adyaiva kuryād āptaṃ ko jāne maraṇaṃ śu .e |
na hi taṃ saṃgataṃ tena mahāsainyena mṛtyunā |

ity uktvā sa⟪r⟫ ca rājā tasyaiva śroṇakasya riṣer antikāt pravrajitaḥ | bhagavān āha | tat kim manyadhve bhikṣavo a(11)nyo (so) tena kālena tena samayena śroṇako nāma riṣir na khalv etad evaṃ draṣṭavyaṃ tat kasya hetoḥ | ahaṃ sa tena kālena tena samayena śroṇako nāma riṣi abhūṣi | nānyo rājā arindamo draṣṭavyo | a(yaṃ) so rājā śreṇiyo bimbisāro tadāpi eṣo yo asya (12)śroṇakaṃ kathesi tasya vipulo dāyo dinno idānīṃ pi etena purohitaputrasya vipulo dāyo dinno mama buddhasya varṇṇaṃ ka(the)sīti || ○ || (fol. 238r11–12)

Colophon

arindamarājājātakaṃ samāptaṃ || ○ ||
samākāre mahāvastu || ○ ||
āryamahāsāṃghikānāṃ lokottaravā(13)dināṃ pāṭhena ||

ye dharmā hetuprabhavā hetun teṣāṃ tathāgato
hy avadat teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaḥ ||

śubham astu lekhaka-śrījayamuneḥ || saṃvat 777 phālguṇamāse śuklapakṣe pūrṇṇamāsyāṃ tithau pūrvaphālguṇīnakṣatre dhṛti(14)yoge budhavāsare śrījayamuninā svārthaṃ parārthena likhito yaṃ mahāvastvavadāno samāpto bhavat || etatpuṇyaprabhāvena sarvajagatāṃ bodhilābho stu sarvathā || granthapramāṇaṃ śloka 21598 || śubhaṃ (yet)prasādāt tasmai ma .. buddhāya namo namaḥ sadā || (fol. 238r12–14)

Sub-colophons

nidānanamaskārāṇi samāptāni || ○ || (fol. 1v9)

nidānavastugāthā samāptā || ○ || (fol. 2r7)

samāptaṃ narakaparivarttaṃ nāma sūtraṃ || ○ || (fol. 6r4)

bahubuddhakaṃ sūtraṃ || ○ || (fol. 11r2)

samāptaṃ āyuṣmantānāṃ urubilvākāśyapa-nadīkāśyapa-gayākāśyapānāṃ jātakaṃ || ○ || (fol. 233v)

Microfilm Details

Reel No. B 98/14

Date of Filming not recorded

Exposures 257

Used Copy Kathmandu (scan)

Type of Film positive

Remarks This MS is on exp. 6–239t.

Catalogued by MD

Date 27-09-2013

Bibliography