B 96-8 Jātakamālā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 96/8
Title: Jātak(āvadān)amālā
Dimensions: 36 x 10.5 cm x 74 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Jātaka
Date:
Acc No.: NAK 3/295
Remarks:

Reel No. B 96-8

Inventory No. 26988

Title Jātakamālā

Remarks

Author Āryaśūra

Subject Bauddha, Jātaka

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, but the existent leaves cover the complete work of Āryaśūra; slightly damaged

Size 36 x 10.5 cm

Binding Hole(s) none

Folios 72 + 1

Lines per Folio 10

Foliation figures in the middle of the right-hand margin on the verso

Place of Deposit NAK

Accession No. 3/295

Manuscript Features

The first folio and the last one are very dark and difficult to read on the film.

On the margins of fol. 1v a long text is written in tiny letters.

A title index on a separate leaf at the end of the MS.

After the colophon of Āryaśūra's Jātakamālā begins an unidentified story.

Excerpts

Beginning

❖ oṃ namaḥ śrīsarvabuddhabodhisatvebhyaḥ ||

śrīmanti sadguṇaparigrahamaṅgalāni
kīrtyāspadāny anavagītamanoharāṇi |
pūrvaprajanmasu muneś caritādbhutāni
bhaktyā svakāvyakusumāñjalinārccayiṣye || (fol. 1v1)

Sub-colophons

iti vyāghrījātakaṃ prathamaṃ || (fol. 3r2)
iti śibijātakaṃ dvitīyaṃ || (fol. 5b2)
iti kulmāṣapiṇḍījātakaṃ tṛtīyaṃ || (fol. 6v5)
iti śreṣṭhījātakaṃ caturthaṃ || (fol. 7b7)
iti avisahyaśreṣṭhijātakaṃ pañcamaṃ || (fol. 9r7)
iti śaśajātakaṃ ṣaṣṭaṃ || (fol. 11r6)
iti agastyajātakaṃ saptamaṃ || (fol. 13r10)
iti maitrībalajātakam aṣṭamaṃ || (fol. 16v8)
iti viśvantarajātakaṃ navamaṃ || (fol. 21v3)
yajñajātakaṃ daśamaṃ || (fol. 23v2)
iti śakrajātakam ekādaśaṃ || (fol. 24v1)
iti brāhmaṇajātakaṃ dvādaśamaṃ || (fol. 25v3)
iti unmādayantījātakaṃ trayodaśamaṃ || (fol. 27v8)
iti supāragajātakaṃ caturdaśamaṃ || (fol. 30r4)
iti matsyajātakaṃ pañcadaśamaṃ || (fol. 31r2)
iti varttakāpātakajātakaṃ ṣoḍaśamaṃ || (fol. 31v4)
iti kumbhajātakaṃ saptadaśamaṃ || (fol. 33r1)
iti aputrajātakam aṣṭādaśamaṃ || (fol. 34r2)
iti bisajātakam ekonaviṃśatimaṃ || (fol. 36r5)
iti śreṣṭhijātakaṃ viṃśatimaṃ || (fol. 38r1)
iti buddhabodhijātakam ekaviṃśatitamaṃ || (fol. 39v10)
iti haṃsajātakaṃ dvāviṃśatitamaṃ || (fol. 44r3)
iti mahābodhijātakaṃ trayoviṃśatimaṃ || (fol. 47v7)
iti mahākapijātakaṃ caturviṃśatitamaṃ || (fol. 49v8)
iti śarabhajātakaṃ pañcaviṃśatimaṃ || (fol. 51r8)
iti rurujātakaṃ ṣaḍviṃśatimaṃ || (fol. 53v5)
iti mahākapijātakaṃ saptāviṃśatimaṃ || (fol. 55v6)
iti kṣāntijātakam aṣṭāviṃśatimaṃ || (fol. 58v10)
iti brahmajātakam ekonatriṃśattamaḥ || (fol. 61r7)
iti hastijātakaṃ triṃśattamaṃ || (fol. 63v2)
iti sutasomajātakam ekatriṃśattamaṃ || (fol. 68r9)
ity ayogṛhajātakaṃ dvātriṃśattamaṃ || (fol. 70r10)
mahiṣajātakaṃ trayastriṃśattamaṃ || (fol. 71r10)

End

evaṃ pratisaṃkhyānabahulāḥ svāṃ guṇaśobhām anurakṣanti paṇḍitā iti saṃkhyāvarṇṇe vācyam || tathāgatamāhātmye ca bhadraprakṛtyabhyāsavarṇṇe ca || evaṃ bhadrākṛtirabhyastā tiryaggatānām api na nivarttata iti || ❖ ||

iti śatapatrajātakaṃ catustriṃśattamaṃ samāptam iti || ❖ || (fol. 72r5–6)

Colophon

kṛtir iyam āryaśūrapādānām iti || ❖ || (fol. 72r6)

ye dharmā hetuprabhāvā hetun teṣān tathāgataḥ |
hy avadat teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaḥ ||

śubhaṃ || ❖ ||

After the colophon

(7) ❖ athāvocaj jagannāthaṃ bhagavantaṃ hi kāśyapaḥ |
bhagavān bodhisatvo sau kutra gantā bhaviṣya⟨di⟩ti ||
tat sarvaṃ śrotum icchāmi vada me vādipuṃgava |
saṃsārapaṅkamagnānāṃ satvānāṃ vṛṣavṛṣṭaye ||
evam ukte jagacchreṣṭho bhagavān punar uktavān |
bodhi(8)satvasya tat sarvaṃ śṛṇu kāśyapa śaṃkaraḥ(!) ||
dvātriṃśallakṣaṇopeto 'śītyā(!)nuvyañjanānvitaḥ |
a(ha)ṃ trātā triloke smi .. (vada)s tuṣite gamat || (Anuṣṭubh)

nānāpuṣpaiḥ sugandhaiḥ kuvalayanalinaiḥ pārijātaiś ca divyair
brahmādyā(!) devasaṃghaiḥ pramuditahṛda(9)yais tūryavāditranādaiḥ |
ghaṇṭāketupraṇāmaiḥ pravaramaṇiyutacchatravastrādibhis taiḥ
śrīmān śrībodhisatvo vividhaguṇanidhiḥ pūjito 'sau mahātmā || (Sragdharā)

indrādhikāḥ pra(vara)saukhyaviśālabhogāḥ
padmendukundakumudottamakīr(tt)ibhā(jaḥ) |
i[[(ndraṃ)]] (10)vijitya satataṃ rabhasā bhavanti
buddhāya ye sukusumaiḥ pradiśanti pūjāṃ || (Vasantatilaka)

vaiḍūryavajramaṇikuṇḍalacāruvaktrā
vikhyātak(īrtti)nalināyatanandanetrāḥ |
padmotpalapracayatu(lya)śarīragandhā
dāsyanti ye surabhidhūpam udāragandhaṃ || (Vasantatilaka)

paśyanti pra- (end of fol. 72)

Microfilm Details

Reel No. B 96/8

Date of Filming not recorded

Exposures 77

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 19.09.2013

Bibliography

  • Kern, Hendrik (ed.): The Jātakamālā or Bodhisattvāvadānamālā by Ārya-Çūra (Harvard Oriental Series 1). Boston 1891.
  • Hanisch, Albrecht (ed.): Āryaśūras Jātakamālā. Teil 1–2. Marburg 2005. [new edition of legends 1–15]