B 96-7 Kavitāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 96/7
Title: Kavitāvadāna
Dimensions: 36.5 x 8 cm x 11 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 5/15
Remarks: A 918/4


Reel No. B 96-7

Inventory No. 32456

Title Kavitāvadāna

Remarks the 13th chapter only

Author

Subject Bauddha, Avadāna

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 8 x 36.5 cm

Binding Hole(s) none

Folios 11

Lines per Folio 6

Foliation numerals in the right margin of the verso

Scribe Sarvānanda

Date of Copying NS 923 (~ 1803 CE)

Place of Deposit NAK

Accession No. 5/15

Manuscript Features

Excerpts

Beginning

(fol. 1r1) ❖ śrīḥ bhagavāñ chāstā śākyasiṃho jagadguruḥ ||
śāriputraṃ samāmantrya sabhāṃ cāpy evam ādiśat ||
bhikṣavaḥ śṛṇu vakṣyāmi vasudhārā dhaneśvarī ||
devī rū(2)patrikaṃ dhṛtvā prakāśitaṃ kathā mayā ||

ādau tāvat tuṣitabhuvane devigaṇa sarvva militvā svayaṃm api prakāśārthaṃ sa(bh)āṃ kāritavān || tatra devigaṇai ma[r]tyamaṇḍale sarvvadaridrasa(3)tvāṃ dṛṣṭvā śrīvasudhāriṇi vijñāpitaḥ || devi ma[r]tyamaṇḍale satvā⟨n⟩ daridro(!) bhava[n]ti te satvā u[d]dhāraṇārthaṃ prasaṃnī bhavasi || tato devi saṃcintya prasannacitto haṃ ma[r]tyamaṇḍale ye(4)na yena rūpena ⟪ne⟫vaineyānā[ṃ] satvānāṃ tena tena rūpena dharmmopadeśārthaṃ gacchāmīti matvā aśvaghoṣo nandimukho yuvām ihāgaccha || ity ākarṇṇād devi kim ājñāpayasi

End

(fol. 10v6) tataḥ śrīvasudhārāṃ dṛṣṭvā rājā hṛṣṭaḥ tuṣṭa udagra ā[tta]manāḥ pra(11r1)muditaḥ prī[ti]saumanasyajātāḥ bhagavati śrīvasudhārayāś caraṇayo[ḥ] praṇip⟨r⟩atya argh⟨r⟩ādipūjāṃ kṛtvā paripūrṇṇamanorathamṛdusnigdhahṛdayo buddhe bhagavati śrīvasudhā(2)raṇāṃ(!) ca tivraprematareṇa ravena prasādāniñjamānena na(!)citrikālañ ca cittam utpādayati sma⟨ḥ⟩ ||

tato rājāprabhṛtibhiḥ sarvvajanaiś ca ratnayāne pratiṣṭhāpya tuṣitabhu(3)vane niyate || atha ⟪rmma⟫ dharmmadeśanārthaṃ rājaputraṃ yauva⟪na⟫rājanāmaṃ sthāpayati sma || tena yauvarājena sadā ma[r]tyamaṇḍale vrataṃ prakāśayitvā sukhenā(laṃ) bhutvā tiṣṭhati ||

eva[ṃ] (4) hi śāriputraḥ sā vasudhārā jineśvari ||
devī rūpatrikaṃ dhṛtvā svayaṃ pūrvve prakāśitaḥ || ○ ||

Colophon

(fol. 11r4) iti śrīkavitāvadāne śrīvasudhārāpūrvvama[r]tyamaṇḍaleprakā(5)śitavarṇṇano nāma trayodaśamo 'dhyāyaḥ || ○ ||

oṃ namo buddhāya oṃ namo dharmmāya oṃ namo saṃghāya ||
su⟨r⟩[d]dhaṃ vā m-asu⟨r⟩ddhaṃ vā bodhisatva kṣamadhvaṃ kṣamasva || ○ ||
li(6)ṣiteyaṃ vasthitaśrāvak⟨r⟩ācāryyasarvvānandā yati leṣako doṣa nāstī || ❁ ||

(11v1) saṃvat 923 mti poṣasu .i .. 3 sacosyaṃ sirddhayakā juraḥ || ❁ ||

Microfilm Details

Reel No. B 96-7

Date of Filming not recorded

Exposures 14

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 29. Nov. 2012