B 96-6 Kapiśāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 96/6
Title: Kapiśāvadāna
Dimensions: 24 x 7.5 cm x 60 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 1/1367
Remarks:


Reel No. B 96-6

Inventory No. 30115

Title Kapisāvadāna

Remarks

Author

Subject Avadāna, Bauddha

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 24 x 7.5 cm

Binding Hole(s) none

Folios 60

Lines per Folio 5-6

Foliation numerals in the right-hand margin of the verso

Scribe -

Date of Copying -

Place of Deposit NAK

Accession No. 1/1367

Manuscript Features

The manuscript was consulted by Leo Both for editing the work (siglum K1): Das Kapīśāvadāna und seine Parallelversion im Piṇḍapātrāvadāna, Berlin 1995 (Monographien zur indischen Archäologie, Kunst und Philologie 10)

Cf. Mitra 1882, No. B.35 "Kapiśāvadāna" (1971, pp. 98-99)

Short title kapi is written in the left margin of the verso.

Additions in the margins.

Excerpts

Beginning

(fol. 1v1) ❖ oṃ namaḥ śrīsarvvajñāya ||

kaṃdarppadarppaśamanaṃ praṇip⟨r⟩atya mūrddhnā,
sauddhodaniṃ suranarārccitapādapīṭha(2)m |
śrutvā guroḥ sugatasūtraṃ satatvavijñaṃ,
sūtraṃ tadarthasamanusmaraṇaṃ, kariṣye ||

yathaiva gaṅgājamu(3)nāprasaṃge,
goḍāvalītīrthasarasvatī ca |
sarvvāṇi tīrthāni vasanti<ref>Read ca santi</ref> tatra,
yatrārkkabandhuś ca kathā⟨ḥ⟩pra(4)saṅge ||

tathaiva puṇyaṃ bhavatīti bhāvāt,
snānagātraiva<ref> Metrically incorrect. [su]snānagātrāḥ in the printed edition.</ref> prayayuḥ pavitraṃ |
anādikālā⟨r⟩c citakalma(5)ṣāṇi,
nihanti tasmād iha mānavānāṃ ||

yad dūllebhaṃ<ref>Read durlabhaṃ</ref> kalpaśatair anekair,
mmānuṣyajanme pi ca vānyake (6)pi |
tat sāmprataṃ prāpyam ato bhavadbhiḥ
kāryyo hi dharmma⟨ṃ⟩śravaṇāya dhīrāḥ<ref>yatnaḥ in the printed edition</ref> ||   ||

evaṃ mayā śrutam e(2r1)kasmin samaye bhagavāñ cchrāvastyāṃ mahānagaryyāṃ viharati sma | tatra bhagavāñ cchākyamunis tathāgato (2)'rhat samyaksaṃbuddhāna nekair<ref>Read 'rhan samyaksaṃbuddho 'nekair</ref> bbhikṣuśatasahasraiḥ sārddhaṃ, jetavane mahāvihāre, sabhāṃ kālitavān ||

a(3)tha khalv āyuṣmān śāriputro dharmmasenāpatir bbhikṣur utthāyāsanād ekā[ṃ]⟨,⟩sam uttarāsaṅgaṃ kṛtvā, dakṣi(4)ṇajānumaṇḍalaṃ, pṛthivyām pratiṣṭhāpya, yena sa bhagavān bodhimaṇḍa⟨ba⟩lāgragata⟨ṃ⟩s tenopasaṃkrāma(5)ti sma | upasaṃkramya kṛtāñjalir bhagavantaṃ triḥ pradakṣiṇīkṛtya praṇamyaitad avocat ||

bhagavan (6)lokānāthas tvaṃ sarvvajñaḥ śrīmatām varaḥ |
sarvvalokānu⟪ka⟫pālārthaṃ, vadasva me manoharaḥ ||

vistare(2v1)ṇaiva pūrvvāṇāṃ, janmānāñ ca parikramān |
karmmākarmmakṛtānāñ ca, puṇyāpuṇyaphalāphalaṃ || <references/>

Sub-colophon

iti kapisāvadāne pūrvvajanmavarṇṇano nāma⟨ḥ⟩ prathamo dhyāyaḥ || (fol. 10r2)
iti śrīkapisāvadāne mānuṣāvatāravarṇṇano nāma dvitīyo dhyāyaḥ || (fol. 14v4)
iti śrīkapisāvadāne śaiśavajanmavarṇṇano nāma⟨s⟩ tṛtīyo dhyāyaḥ || (fol. 20v2)
iti śrīkapisāvadāne sarvvānandajanmavarṇṇano nāma⟨ś⟩ caturtho dhyāyaḥ || (fol. 26v2)
iti śrīkapisāvadāne piṇḍapātrapradāne(!)varṇṇano nāma pañcamo dhyāyaḥ || (fol. 30r2)
iti śrīkapisāvadāne nītinirddeśavarṇṇano nāma⟨ḥ⟩ ṣaṣṭhamo dhyāyaḥ || (fol. 37r4)
iti śrīkapisāvadāne pūjāphalavarṇṇano nāma⟨ḥ⟩ sa⟨mā⟩ptamo dhyāyaḥ || (fol. 47v3)
iti śrīkapisāvadāne yugādivarṇṇano nāmāṣṭamo dhyāyaḥ || (fol. 55r2)

End

(fol. 59v5)evan tu devatā[[ḥ]] sarvve, śaya(60r1)naṃ bhavati dhruvaṃ |
tataḥ prabhṛti te śāyī utthāyī vedamāsataḥ ||

tadā tu tapasā nityaṃ, (2)karttavyam eva suṣṭhunā |
jale sthare tathā śaire, vane 'raṇye gṛhāśrame ||

jāpayen mauna(3)yogena, sadā ekāgramānasā(!)ḥ |
ṛddhisiddhir mahāprājñaḥ prāptā<ref>Read ṛddhisiddhiṃ mahāprājñaḥ prāpto or ṛddhisiddhimahāprajñāḥ prāpto?</ref> bhaven muneśvaraḥ ||

(4)iti śrutvā śāriputro⟨r⟩, bhikṣusaṃghagaṇaiḥ saha⟨ḥ⟩ |
śākyasiṃhaṃ muniṃ natvā, prak[r]āntotsu(5)ka[ḥ] svālayaṃ ||

iti śrīkapisāvadāne caryyāvratanirddeśavarṇṇano nāma nava(60v1)mo dhyāyaḥ || <references/>

Colophon

ye dharmmaśāstrañ ca likhāpayanti śṛṇvanti te śrīvarakṛrttiyu(2)ktā[ḥ]<ref>Read śrīvarākṛti-?</ref> | dvātriṃśatā divyadehā[ḥ], surāsurai[[ḥ]] pūjitāṅgāḥ ||

<references/>

Microfilm Details

Reel No. B 96-6

Date of Filming not indicated

Exposures 62

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 30.08.2012

Bibliography

  • Both, Leo: Das Kapīśāvadāna und seine Parallelversion im Piṇḍapātrāvadāna, Berlin 1995 (Monographien zur indischen Archäologie, Kunst und Philologie 10).
  • Mitra, Rajendralala: The Sanskrit Buddhist Literature of Nepal, Calcutta 1882 [Reprint: Calcutta 1971].