B 96-17 to B 97-1 Dvāviṃśatikāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 96/17
Title: Dvāviṃśatikāvadāna
Dimensions: 29 x 6 cm x 77 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 3/291
Remarks: continues to B 97/1


Reel No. B 96-17 to B 97-1

Inventory No. 20415

Title Dvāviṃśatyavadānakathā

Remarks alternative title: Dvāviṃśatikāvadāna

Author

Subject Bauddha, Avadāna

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 29 x 6 cm

Binding Hole(s) none

Folios 77

Lines per Folio 4–5

Foliation figures in the middle of the right-hand margin on the verso

Place of Deposit NAK

Accession No. 3/291

Manuscript Features

The work has been edited by Mamiko Okada: Dvāviṃśatyavadānakathā - ein mittelalterlicher buddhistischer Text zur Spendenfrömmigkeit. Nach zweiundzwanzig nepalesischen Handschriften kritisch herausgegeben von Mamiko Okada. Bonn 1993 (Indica et Tibetica 24).

Excerpts

Beginning

(fol. 1v1) ❖ oṃ namo bhagavate śrīguṇasāgarāya ||

natvā śrīśākyaketuṃ suragaṇasahitaṃ devadevādhidevaṃ |
saṃsārābdhe[[ḥ]] plavatvaṃ sakalaguṇanidhiṃ gau(2)tamaṃ buddhanāthaṃ
saṃsāre siṃhanādaṃ sakarabhayaharaṃ (mn)ī .. (ndraṃ) dharmmacchatraṃ
vakṣye 'haṃ dharmmaratnaṃ munivarakathitaṃ sarvvalokābhilāṣaṃ ||

vi(3)harati bhagavāñ chrīsaṃbuddho lokanāyakaḥ |
rājagṛhe mahābhāse gṛddhakūṭe sukhālaye ||

mahatā bhikṣusaṃghena sārddhaṃ dvādaśabhiḥ śa(4)taiḥ |
mahatā bodhisatvaiś ca aśītyā ca sahasrakaiḥ ||

devadānavagandharvvayakṣakinnaramānuṣaiḥ |
puraskṛtyā[[rccita]]s tasthau pūrṇṇendu(2r1)ḥ khe grahair iva ||

End

tataḥ sa candraprabhaḥ svapitaraṃ rājā(fol. 77r4)naṃ vijñāpitavān || tāta śṛṇu me vāṃcchā tava śuddhakule jāto haṃ kasmai cid bhikṣārthikebhyaḥ śramaṇabrāhmaṇavanīpakebhyaḥ dānaṃ dātum icchāmi ||    || tāta mamābhiprayaṃ śṛṇu ||    || dānaṃ nāma mahānidhānaṃ manuśaṃ caurādyasādhāraṇaṃ | dānaṃ matsaralobhadoṣa- (end of fol. 77r)

Sub-colophons

iti dvāviṃśati-avadānakathāyāṃ puṇyayo(!)tsāhanakathā || (fol. 7v2)
iti dharmmaśravaṇaprotsāhakathā || (fol. 8v2)
iti dvāviṃśati-avadānakathāyāṃ dānakathā || (fol. 11v1)
iti dvāviṃśatyavadānakathāyāṃ puṇyakāma pañcamaparicchedaḥ || (fol. 18r1)
iti dvāviṃśati-avadānakathāyā[ṃ] jīrṇṇoddhāraṇabimbakathāparivakto(!) nāma ṣaṣṭaparicchedaḥ || (fol. 32r2)
iti dvāviṃśatyavadānakathāyāṃ snānakathāpariva[r]tto nāma saptamaḥ paricchedaḥ || (fol. 41v1–2)
iti śrīdvāvi[ṃ]śati-avadānakathāyāṃ kuṃkumādidānakathāpariva[r]tto nāmāṣṭame(!) paricchedaḥ || (fol. 54v3)
iti [[punyeprasādhana]]dvāvi[ṃ]śati-avadānakathāyāṃ cchatradānakathā navamaḥ paricchedaḥ || (fol. 61r4)
iti śrīpuṇyaprasādhana-dvāviṃśati-avadānakathāyāṃ dhātvā(!)varopanakathā daśamo 'dhyāyaḥ || 10 || (fol. 71r2)

Colophon

(missing)

Microfilm Details

Reel No. B 96-17 to B 97-1

Date of Filming not recorded

Exposures 23 + 56 = 79

Used Copy Kathmandu (scan)

Type of Film positive

Remarks The last folio 77v is not photographed.

Catalogued by MD

Date 22-01-2013