B 96-16 Kuśāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 96/16
Title: Kuśāvadāna
Dimensions: 47 x 12 cm x 3 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 3/243
Remarks:

Reel No. B 96-16

Inventory No. 37229

Title Kuśāvadāna

Remarks the same version as A 119-10

Author

Subject Avadāna

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 47.0 x 12.0 cm

Binding Hole(s) none

Folios 4

Lines per Folio 13-14

Foliation numerals on the verso, in the upper left-hand margin under kuśa and in the lower right-hand margin under vadāna

Scribe -

Date of Copying -

Place of Deposit NAK

Accession No. 3/243

Manuscript Features

Excerpts

Beginning

(fol. 1v1)oṃ namo ratnatrayāya ||   ||

natvā guruṃ triratnaṃ ca kathayāmi samāsataḥ ||
aṣṭamīvratama(!)hātmyaṃ naipāle bhāṣitaṃ mahat ||
tadyathābhūt pū(!)rābhijño jayaśrīḥ sugatā(2)tmajaḥ ||
bodhimaṇḍavihāre sa vijahāra sasāṃghikaḥ ||
tatra jineśvarī nāma bodhisatvāya prāvadat ||
taṃ śrutvātha aśokāya kukkuṭārāmasaṃśritaḥ ||
upaguptaḥ pu(3)naḥ prāha aṣṭamīvratam uttamam ||
tathā śrīśākyasiṃho sau ānandam adadan<ref>Read avadan</ref> mudā ||
tadyathābhūt purānanda subaṃdhu[r] nāma bhūpatiḥ ||
vārānasyāṃ mahāpū(!)ryāṃ babhūva nṛpasattamaḥ

(4)nyāyena prajālokānuka[m]pakaś cakravartti(!) narādhipa(!) ra(!)ṣṭ[r]aisvaryasamanvāgataḥ || mahāsukhena bhāry[ay]ā saha ratikrīḍāyuktena devarājeva tiṣṭhati⟨ḥ⟩ || sarvārthasaṃyukto py asau (5)rājāputrako bhavati || tadā rājā cintayām āsa || kim arthaṃ me putrako bhavati || anyadhanadhānyādi-aisvaryeṇa saṃpūrṇo bhavatīti || hā dhik me janma me rājyaisvaryya(6)sukhādi sarvam alaṃ || kiṃ tu putra-r-eko nahi<ref>Read nāsti?</ref> ihaloke tu sukhaṃ syā[c] cāṃte upakāro na || kulanāsasya lakṣaṇam iti, sukhabhā(!)gyena kiṃ vināpatyenābhāgyo haṃ hā hā (7)pūrvajanmanī(!) mayā kiṃ pāpa[ṃ] kṛtar(!) asti paṃcābhijñatvaṃ na labdhaṃ mayā tasmād evaṃ bhavati || bho kuladevate prasannabhūtvāpatyam ekaṃ dehīti nāmoc[c]āraṇaṃ kṛtvā pūjāṃ (8)cakārayām āsa dina(!) dine || tadā kuladevatā prasaṃnabhūtvā sakaruṇayā rātrau svapne darśanaṃ dattaṃ || bho mahārājan kulaputra gurau saraṇam āgatvā yatha ājñaptaṃ (9)tathā vidhinā amodhapāśalokeśvarasyāṣṭamivrataṃ kuru tarhi saputrako bhavati || ity uktvā kuladevatāntargataḥ || tadā prātakāle svapnavṛttaṃtaṃ smṛtvā gurau gatvā dakṣi(10)ṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya kṛtāṃjalī(!)nā svapnavārt[t]ā[ṃ] kathitvā prārthitavān rājā || guro tava prasāde[na] mama sarvaisvaryādi gṛhe vahaṃti nānyar(?) apatya-r-eko nāsti ta(11)dabhilāṣabhūtvā ihāgato haṃ || gurū(!)r ū(!)vāca, bho mahārāja sādhu kuladevatayā yad uktaṃ tad evam eva || kathayāmi samāsena tadvi⟨d⟩dhiṃ nṛpasattama || <references/>

End

tataḥ purohi(fol. 4v12)tāmātyajanaiḥ paurajanān āhvāya parasparaṃ saṃmataṃ kṛtvā tad vṛt[t]āṃtaṃ kathitvā ca kuśakumārāya yathāvidhinā rājyābhiṣekaṃ dadāti sma || vīrakuśamahārājeti nāma sthāpi(13)taṃ || tadā tena yathā pitrā pālitaṃ tathāmātyapaurajanagrāmanagarajanapadādisarve vasīkṛtya saharṣeṇa rājye bhogaṃ kṛtvā tiṣṭhati || paurajanair api āsi(!)rvacanaṃ datvā sasu(14)khena sthitaṃ || virūpo pi guṇārthe mānitaṃ(!) sarvaiḥ

athāliṃḍāyā-r-atiharṣaṃ bhūtvā ce(!)vaṃ ciṃtayām āsa || anya⟨ḥ⟩rājakumārāṇāṃ sapatnī bhavaṃti surūpāṃ(!) ca sarve(!) || mama putra (end of the last existing folio)

Colophon

(missing)

Microfilm Details

Reel No. B 96-16

Date of Filming not indicated

Exposures 6

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 26. Oct. 12