B 94-9 Sekoddeśaṭīkā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 94/9
Title: Sekoddeśaṭīkā
Dimensions: 23 x 6.5 cm x 84 folios
Material: paper?
Condition: damaged
Scripts: Newari; none
Languages: Sanskrit
Subjects: Bauddha; unspecified
Date:
Acc No.: NAK 5/116
Remarks: the same MS has been microfilmed on A 940/6

Reel No. B 94/9

Inventory No. 64355

Title Sekoddeśaṭīkā

Remarks

Author Nāropā (also known as Nāropānta, Nāḍapāda, and Jñānasiṃha, 10th c.)

Subject Bauddhatantra

Language Sanskrit

Text Features commentary on the Sekoddeśa, which is regarded as a section of the Kālacakratantra

Manuscript Details

Script Newari

Material paper

State incomplete, damaged

Size 23.0 x 6.5 cm

Binding Hole 1 (ornamental), left of centre

Folios 84

Lines per Folio 7–8

Foliation figures in the middle of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/116

Manuscript Features

The following folios are extant: 1–13; 14 (misplaced between 45 and 46); 15–41; 43–70; 73–81; 83–85; 87–88; 90? Fols. 62–66 are damaged at the left side. A few others are only slightly damaged.

Excerpts

Beginning

namaḥ kālacakrāya ||

sarvvavṛtipraśamanirmmalabuddhadharmma-
nirvvedhaśaudham (!) atirujya vapur dvayena
tasmai namo bhagavate yad upajñ⟪ā⟫atāni (!)
viśvopakāravidhināṭakanarttanāni || 1 ||

uddhṛtya vākyaśalilaṃ (!) vimalaprabhādi-
pāthonidher jjalamuceva mayā vimuktaṃ (!) |
uddeśagūḍhapadapaddhatipalvale ʼsmin
tarṣoparodhavidhaye vibudhā bha[[ja]]dhvam || ○ ||

sucandra āheti śītānady uttare ṣaṇ(ṇ)avatikoṭigrāmasambhalamahāviṣayādhipatir ddevā○suranāganirmmāṇakāyaiḥ ṣaṇ(ṇ)avatimahārājakulaprasūtai (!) mahāratnamukuṭabaddhaiḥ koṭikoṭigrāmādhipatibhir nnamaskṛ○tacaraṇāravinda (!) || sarvvasatvabhāṣāntarais tathāgatoktadharmmāṇāṃ saṃgrāhakatvena sarvvatathāgataśrotṛtatvāt (!) ṣoḍaśakalāvaraṇaprahāṇyā vajanu(!)vima[[la]]prabhatvāc (!) ca śobhanaś cāsau candraś ceti sucandro guhyādhipatir atra kavatīnivāsī śrīvajrapāṇiḥ ||

(fol. 1v1–7)

End

sāvaraṇarāgādinirodhāta (!) krodharāṭ (!) mahākā⁅mā⁆+++++ mṛtyumā+++ +yānakatvād bhīmaḥ | uktajñānādiṣaṭa(!)kulaiḥ śodhitaḥ kāya i⁅ti⁆ +++++ +hyendriyavāgma⁅ṇḍa⁆laṃ cittamaṇḍaram (!) etat trayātmaka ○ āpa(!)maṇḍalaṃ tata (!) mārgga+++++⟪..⟫ viśuddhānāṃ pūrvvoktaprajñopāyatrivajrānāṃ bajra(!)○satvatvam acittavajratvaṃ niṣpādayeta (!) | ⁅i⁆+ ⁅se⁆koddeśākhyapraka⁅ra⁆ṇam ukta (!) daśābhisekasādhanaṃ para○mākṣarābhisekasādhanañ ca uktaṃ | nāḍīkulaprakāśa⁅ka⁆ṃ ⁅de⁆śakavajrapāṇe uddeśāt saṃkṣepāta (!) sphuṭaṃ kathitam ity āha | bhagavān iti |

sadarthajyotināṃ (!) +⁅ddhā⁆ sarvvāvṛtitamopahā |
h⟪ā⟫aratv eṣā jagattāpaṃ sekendujñānacandrikā ||

(fol. 90v1–7)

Colophon

iti sekoddeśaṭīkā samāptā ||

(fol. 90v7)

Microfilm Details

Reel No. B 94/9

Date of Filming ?

Exposures 87

Used Copy Berlin

Type of Film negative

Remarks Fols. 19v–20r have been microfilmed twice.
The same MS has been microfilmed on A 940/6.

Catalogued by OH

Date 06-02-2007