B 94-7 Aśokāvadāna

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 94/7
Title: Aśokāvadāna
Dimensions: 33 x 14 cm x 198 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 3/300
Remarks:


Reel No. B 94-7 Inventory No. 4268

Title Aśokāvadāna

Remarks a.k.a Ratnāvadānamālikā

Subject Bauddha Avadāna

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 33.0 x 14.0 cm

Folios 198

Lines per Folio 11–15

Foliation Fols. 1–122: figures in the lower right-hand margin under the word guruḥ on the verso

Fols. 123–198 figures in the lower right-hand margin of the verso

Scribe Leṣānanda? Abhayānanda

Place of Deposit NAK

Accession No. 3/300

Manuscript Features

There are two exposures of fols. 5v–6r and 89v–90r.

Fols. 63 and 64 are in reverse order.

Excerpts

Beginning

namaḥ sarvabuddhāryabodhisatvasaṃghebhyaḥ ||      ||

yaḥ śrīmāṃl lokanāthas tribhuvananilaye mārasainyān vijitya

lokānāṃ puṇyahetoḥ satataśubhakarīṃ bodhicaryāṃ dideśa ||

taṃ buddhaṃ śākyasiṃhaṃ sakalaguṇanidhiṃ śrīghanaṃ bodhirājaṃ

natvāśokāvadānaṃ sakalahitakaraṃ bodhihetoḥ pracakṣye ||

yenaiva trijagallokaṃ pālitaṃ putravat sadā ||

jayaṃtu śāsanānyasya munindrasya jagadguroḥ ||

natvā taṃ śrīghanaṃ nāthaṃ mahābuddhaṃ munīśvaraṃ ||

tatprasādād ahaṃ vakṣye ratnāvadānamālikāṃ ||    ||

evaṃ mayā śrutaṃ pūrvaṃ yathā me gurubhāṣitaṃ ||

tathāhaṃ saṃpravakṣyāmi tac chṛṇuta subhāṣitaṃ ||

tad yathāsin mahīkhaṇḍe āryāvartte rasottame ||

magadhabhūpradeśe tra gaṅgātīre pavitrite ||

nagaraṃ pāṭalīputraṃ bhūkāntātilakopamaṃ ||

subhikṣaṃ kamalāvāsaṃ sarvasampatsamṛddhitaṃ ||

sādhujanasamākirṇṇa[ṃ] vidvajjananiṣevitaṃ ||

sarvadā maṅgalātmāha pravarttanābhinaṃdinaṃ || (fol. 1v1–5)

End

evaṃ jayaśrīr munirājakalpaḥ

saṃbhodhicaryāpravikāśahetoḥ ||

sarvān svaśiṣyān pratibodhayan saḥ

prā(jñā) dideśa svavadānamālāṃ

śrutvāpi te sarva udāracittāḥ

śiṣyāḥ salokā anumodamānāḥ |

saddharmam āśritya sadā triratna[ṃ]

bhaktyā bhajanti sma sadā pramodaiḥ ||    || (fol. 198r6–8)

Colophon

iti [ratnā]vadānamālā samāptaṃ(!) || 27 ||

śubham astu sarvajagatāṃ sarvadā ||    ||

iti śrīaśo[kā]vadānamālā samāptā ||     ||

iti śrīaśokāvadānamālāyāṃ [[durgate[ḥ]]] pariśodhanadhāraṇīmaṇḍalaparivartto dhyāyat(!) samāptaḥ ||    ||     ||

leṣānanda abhayānandena likhitaṃ śubhaṃ bhūyā[t] ||    ||    ||    ||    ||    ||     ||     || (fol. 198r8–10)

Microfilm Details

Reel No. B 94/7

Date of Filming not indicated

Exposures 202

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 02-03-2009

Bibliography