B 90-14 Yogaratnāvalī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 90/14
Title: Yogaratnāvalī
Dimensions: 24 x 10.5 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Yoga
Date: ŚS 1744
Acc No.: NAK 4/915
Remarks:


Reel No. B 90-14 Inventory No. 83170

Title Yogaratnāvalī and Yogaratnāvalīṭīkā

Author Nāgārjuna, Śvetāṃbara Paṇḍita Śrīguṇākara

Subject Bauddha Yoga

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.0 x 10.5 cm

Folios 16

Lines per Folio 7–9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation yo. ra.sa and in the lower right-hand margin under the word śrīḥ

Scribe Gopīnātha

Date of Copying ŚS 1744, VS 1879

Place of Deposit NAK

Accession No. 4/915

Manuscript Features

Fols. 3–4 and 9–22 are available.

There are two exposures of fols. 11v–12r.

Excerpts

«Beginning of the root text:»

atha vidveṣaṇādhikāraḥ ||      ||

uragāriśirojanito dhūpas tathā tāmracūḍaśirasā ca ||

tribhuvanabhuvaneṣu gataḥ kṣipraṃ prītiṃ vināśayati || 7 ||

ṛtumatīdurbhagalalanākusumagṛhe saptadivasaparyuṣitaiḥ ||

sitasiddhārthaiḥ spṛṣṭas trailokye ko na yāni vidveṣaṃ || 8 || (fol. 3r3–5)

«Beginning of the commentary:»

atha vidveṣaṇādhikāraḥ ||

urageti napūraśiraḥ kukkuṭaśiraḥ ābhyāṃ samabhāgābhyāṃ dhūpaṃ kṛtvā yasya kasyacid bhavane gṛhe udgrāhyate tadgṛhanivāsināṃ prāṇināṃ prītim acireṇāyaṃ dhūpavaro vināśayaty evānyathā etad yogatrayaṃ kṛṣṇacaturddaśyāṃ bhaumavārānvitāyāṃ karttavyaṃ || 7 ||

yogāṃtaram āha ṛtumatīti yā durbhagā nārī tasyāḥ kusumagṛhe yonau ṛtudivasād ārabhya saptadināni śvetasarṣapān prakṣipya anaṃtaram ākṛṣṭais taiḥ śuṣkaiḥ sarṣapair yo yaḥ spṛśyate sa sa vidveṣaṃ yāti || 8 || (fol. 3r1–2 and 6)

«End of the root text:»

athāṃdhakāre jyotirdarśanaṃ ||

nayanayugaraśmimadhyaga-

vakāravaracaṃdralābhyāsāt ||<ref name="ftn1">Two letters are missing in pāda b.</ref>

āvirbhavati narāṇā⟨ṃ⟩m

aṃtarjyotis tathāṃdhakāre pi || 137 ||

iti camatkārāḥ samāptāḥ ||

gurumukhato dhigataṃ yac

chāstrāṃtaraś ca yan mayā jñātam ||

anubhavamārge nītvā

tanmadhyāt kiṃcid iha dṛṣṭam || 138 ||

|| śrīḥ ||    ||

āścayaratnamālā

nāgārjunaracitānubhavasiddhā ||     ||

sakalajanahṛdayadayitā

samarthitā sūtrato jayati || ❁ || || || 139 ||    || ❁ || (fol. 21v4–6 and 22r3–4)

«End of the commentary:»

ity āsanabaṃdhaḥ athāṃdhakāre jyotirdarśanaṃ nayaneti nayanayor yugaṃ nayanayugaṃ tadraśmimadhyagasya vakārasya varacaṃdramaṃḍalasparśāt narāṇāṃ aṃdhakāramadhye mṛtajyotirvahlaṃdhakāre pi prakaṭībhavati evaṃvidhavakārākṣarāmṛtadhvajadhyānāt sādhakasya mastake padārthaprakāśaṃ tejaḥ samunmīlatity arthaḥ || 137 ||

iti camatkārāḥ samāptāḥ ||

śāstram upasaṃharann āha || gurviti gurūṇāṃ mukhato yad adhijñātaṃ parijñātaṃ gurubhiḥ suprasaṃnair yan mamāgre uktaṃ tan mayā anubhavapathaṃ prāpya anubhūyety arthaḥ tanmadhyāt kiṃcit alpamātraṃ iha āścaryayogaratnāvalyāṃ sukhāvabodhāya āryārūpeṇa baddhaṃ idaṃ sarvaṃ satyaṃ nānyathā || 138 ||     ||

āścaryeti āścaryāṇy eva ratnāni teṣāṃ mālā paddhatiḥ sā nāgārjunācāryeṇa viracitā guṃphiti kathaṃbhūtā anubhavasiddhā tathā saha kalābhiḥ catuḥṣaṣṭisaṃkhyālakṣaṇābhiḥ varttate te ca te janāś ca teṣām aṃtaḥkaraṇaṃ yat tasya dayitā vallabhā āścaryaratnamālā sūtrataḥ samarthitā sūtradvāreṇa catvāriṃśadadhikenaikaśatena jayati sarvotkarṣeṇa varttate || || 139 ||     ||

padaśuddham iha nirūpitam

āryās tat kṣāmyatāṃ prasādaṃ me ||

kṛtvā viśodhyatāṃ yat

ko na skhalati pramādanivahena || 1 || (fol. 21v3, 7–9 and 22r1–2 and 5)

«Colophon of the root text:»

iti śrīnāgārjunaviracitā yogaratnāvalī samāptā ||    || ❁ ||     || ❁ ||     || śrīrāmaḥ || (fol. 22r4)

«Colophon of the commentary:»

iti śrīsiddhaṭīkāya(!) śvetāṃbarapaṃḍitaśrīguṇākaraviracitā nāgārjunapraṇītāyāḥ yogaratnāvalyāḥ ṭīkā samāptā ||     ||

svasti śrīsamvat 1879 śrīśāke 1744 caitrakṛṣṇāmāvāsyāyāṃ śrīgopīnāthaśarmaṇā likhitam idam pustakaṃ samāptaṃ śubham ||    ||

śrīmanmahāgaṇādhipataye namaḥ ||     ||

śrīgurave samarpitam astu || || ❁  || || śrīḥ ||     || ❁ || (fol. 22r5–7)

Microfilm Details

Reel No. B 90/14

Date of Filming not indicated

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 02-02-2009

Bibliography


<references/>