B 90-12 Mṛtyuvañcanopadeśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 90/12
Title: Mṛtyuvañcanopadeśa
Dimensions: 33 x 12.5 cm x 19 folios
Material: paper?
Condition:
Scripts: unknown; none
Languages: Sanskrit
Subjects: Bauddha; unspecified
Date:
Acc No.: NAK 5/288
Remarks:


Reel No. B 90-12 Inventory No. 44410

Title Mṛtyuvañcanopdeśa

Author Paṇḍita Bhikṣu Vāgīśvara Kīrtti

Subject Bauddha Upadeśa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 33.0 x 12.5 cm

Folios 19

Lines per Folio 7

Foliation figures in the lower right-hand margin of the verso

Date of Copying VS 1979

Donor Rājaguru Hemarāja Śarmā

Place of Deposit NAK

Accession No. 5/288

Manuscript Features

Scribe does not copy the first four lines of fol. 1v.

The scribe somewhere puts dashes, somewhere leaves blank and somewhere seems to be added later probably for the eligible akṣaras.

The scribe gives important information adding two lines after the colophon. It describes that the presents text is copied from the old palm-leaf MS dated NS 411 kārttikaśuklatrayodaśī getting order from Rājaguru Hemarāja Śarmā.

Excerpts

Beginning

śrīr astu

///-ḥ kiṃcid upāyair muktiyojitaiḥ

maṇimaṃtrauṣadhīnāṃ ca prabhāvas sarvvasammataḥ

lakṣaṇād dūrato mṛtyuṃ jñātvā yuktā pratikriyā

maste patati vajrāgnau suprajño pi karoti kiṃ

bāhyādyātmikabhedena dvidhāmaraṇalakṣaṇaṃ

kathyate jñāyate yena maraṇaṃ bhāvitatparaiḥ

mṛtyor lakṣaṇam ājñātuṃ vāṃchā cet kasyacid bhavet

tena svasya śarīreṇa jñātavyaṃ saṃśayo ʼnyathā

dhātuvaiṣamyato rogāt timirādiprabhāvataḥ

bhayaśokādisāmarthyāt pratibhāti yato ʼnyathā (fol. 1v1, 5–7 and 2r1)

End

iṣkaṃ tāsmiśva[ḥ] punar idaṃ cāsya paratā <ref name="ftn1">pāda a and b are unmetrical. And pāda a dosen't make any sense.</ref>

vṛddhā prāptā śvāso ++++++m bhagavati

agatvā kāyāntaṃ viṣayasalilāvarttapatitāḥ

prajāmṛtyor vaktraṃ makaramukhavannau(!) praviśati

iti +++++vaṃcanaṃ mṛtyuśatroḥ

svaparasamayasiddhadhyānakāmaṃ prasādhyaṃ

aghṛṇamaraṇabhīter yatnataḥ saṃvidheyaṃ

yata iaha +++(lī) vitān nānyad asti

vajraḍākaṃ catuṣpīṭhaṃ buddhapaṃjarakādivā

kālottaraṃ kālāvalīṃ kālapaṃcātmikām api

jīvapaṃcāśikādīni śāstrāṇy ālokya yatnataḥ

sattvānukaṃpayā proktam idaṃ maraṇavañcanam

sāra+++++pariśuddha ///

jñānāya likhakānāṃ tapasivnāṃ

gaṃthapramāṇam ākhyātaṃ sāśītikaśatatrayaṃ (fol. 18v6–19r5)

Colophon

iti paṃḍitabhikṣuvāgīśvarakīrttiviracite mṛtyuvaṃcanopadeśe caturthaḥ paricchedaḥ samāptaḥ

nidhyadrigrahacande bde bhādraśukle ṣṭamītithau

mṛtyuvaṃcanasaṃjñeyaṃ samagrā ⟪‥⟫likhi[[tā]] śubham

śubhaṃ bhūyāt

«The following lines are probably added later:»

nepālīyasaṃvat 411 kārtikaśuklatrayodaśīlikhitāt prācīnaṭāḍapatrapustakād uddhṛtya śrīrājaguruhemarājaśarmaṇā vikramasaṃvat 1979 āśvinamāse ⟪‥‥⟫pustakāntaram kāritam idam || (fol. 19r5–8)

Microfilm Details

Reel No. B 90/12

Date of Filming not indicated

Exposures 20

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 23-01-2009

Bibliography


<references/>