B 80-9 Śivagītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 80/9
Title: Śivagītā
Dimensions: 31.5 x 8 cm x 44 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 802
Acc No.: NAK 1/235
Remarks:


Reel No. B 80-9 Inventory No. 66014

Title Śivagītā

Remarks Padmapurāṇa

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 31.5 x 8.0 cm

Folios 44

Lines per Folio 6

Foliation figures in the middle right-hand margins of the verso

Scribe Nārāyaṇasiṃha Karmmācāryya

Date of Copying NS 802

Place of Deposit NAK

Accession No. 1/235

Manuscript Features

Excerpts

Beginning

❖ śrīsadāśivāya namaḥ ||

athātaḥ saṃpravakṣyāmi, śuddhaṃ kaivalyamuktidaṃ |

anugrahān maheśasya bhavaduḥkhasya bheṣajaṃ |

na karmmaṇām anuṣṭhānai(2)r nna dānais tapasāpi vā |

kaivalyaṃ labhate martyaḥ ki⟨ṃ⟩ntu jñānena kevalaṃ ||

lāmāya (!) daṇḍakāraṇye pārvatīpatinā purā |

yā proktā śivagītā(3)khyā guhyād guhyatamā hi sā || (fol. 1r1–3)

End

|| vyāsa uvāca ||

ityuktvāḥ (!) prayayuḥ sarvve sā (!) (6) saṃdhyām upāsituṃ |

stuvataḥ sūtaputraṃ te saṃtuṣṭā gomatīṭaṭaṃ (!) || (fol. 44r5–6)

Colophon

iti śrīpadmapurāṇe śivagītāsūpaniṣatsu bramhavidyāyāṃ yogaśā(exp.46b1)stre śivarāghavasaṃvāde mokṣayogo ma (!) ṣoḍaśodhyāyaḥ || || saṃvat 802 kārttikaśuklacaturddaśi kunhu saṃpūrṇṇa (!) riṣita (!) (2) karmmācāryya nārāyaṇasiṃhana || śubham astu sarvvadā kālaṃ || śivaḥ prītir astu || || || (fol. 44r6, 44v1–2)

Microfilm Details

Reel No. B 80/9

Date of Filming not indicated

Exposures 48

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp.3

Catalogued by MS

Date 21-11-2006

Bibliography