B 66-37 Nirālambopaniṣad

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 66/37
Title: Nirālambopaniṣad
Dimensions: 24 x 11 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 4/876
Remarks:

Reel No. B 66-37

Inventory No. 47632

Title Nirālambopaniṣad

Remarks

Author

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24 x 11 cm

Binding Hole

Folios 3

Lines per Folio 8

Foliation numerals in both margins of the verso with marginal title ni.pa.

Place of Deposit NAK

Accession No. 4/876

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||   ||

oṃ saha nāv avatu saha nau bhunaktu | saha vīryam karavāvahai | tejasvi nāv adhītam astu | mā vidviṣāvahai oṃ śāntiḥ śāntiḥ śāntiḥ |

namaḥ śivāya gurave saccidānaṃdamūrttaye |
niṣprapaṃcāya śāntāya nirālaṃbāya tejase |
nirālaṃbaṃ samāśritya sālaṃbaṃ vijahāti yaḥ |
sa saṃnyāsī ca yogī ca kaivalyaṃ padam aśnute |
eṣām ajñānajīvānāṃ samastāriṣṭaśāṃtaye |
yad yad boddhavyam akhilaṃ samāśaṃkya bravīmy asaḥ(!) ||   ||

kiṃ brahma kiṃ śaba⟨haṃ⟩laṃ brahma ka īśvaraḥ ko jīvaḥ kā prakṛtiḥ kaḥ paramātmā ke brahmādyāḥ kā jātiḥ kiṃ karma kim akarma kiṃ tapaḥ kiṃm āsuraṃ kiṃ jñānaṃ kaḥ saṃsāraḥ ko baṃdhaḥ ko mokṣaḥ kiṃ sukhaṃ kiṃ duḥkhaṃ kaḥ svargaḥ ko narakaḥ kiṃ paraṃ padaṃ ...
(fol. 1v1–6)

End

sa pūjyaḥ sa paramahaṃsaḥ | so vadhūtaḥ | sa brāhmaṇaḥ | sa satyasaṃdhaḥ | sa sarvavit sarvavid iti | ko vā brāhmaṇa iti | brahmavit sarva eva brāhmaṇa iti nirālaṃbopaniṣadaṃ yo dhīte sa brahma bhūtvā na punar āvarttate na punar āvarttata iti upaniṣat ||
yac caitanyam anutpūtaṃ jāgratsvapnasuṣuptiṣu ||
tad eva tvaṃ paraṃ tatvam ito nāsty adhikaṃ paraṃ ||
(fol. 3v4–7)

Colophon

nirālaṃbopaniṣat samāptaṃ śubham ||    ||
(fol. 3v7–8)

Microfilm Details

Reel No. B 66/337

Date of Filming not recorded

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SD/MD

Date 28-11-2013