B 63-14 Kenopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 63/14
Title: Kenopaniṣad
Dimensions: 25 x 11 cm x 19 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/540
Remarks:


Reel No. B 63-14 Inventory No. 33502

Title Kenopaniṣad [bhāṣya]

Author Śaṃkarabhagavataḥ

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 25.0 x 11.0 cm

Folios 19

Lines per Folio 10

Foliation figures in the upper left-hand and lower right-hnd mrgin of the verso, beneath the marginal title: kena and rāma

Place of Deposit NAK

Accession No. 5/540

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṃ keneṣitamityādyopaniṣat parabrahmaviṣayāvaktavyeti navamasyādhyāyasyāraṃbhaḥ || prāgetasmāt karmāṇyaśeṣataḥ parisamāptāni samastakarmāśrayabhūtasya ca prāṇasyopāsanānyuktāni karmāṃgasāmaviṣayāṇi(!) cānaṃtaraṃ ca gāyatrasāmaviṣayadarśanaṃ vaṃśāṃtam uktaṃ kāryaṃ || (fol. 1v1–3)

End

anaṃta iti viśeṣaṇān na triviṣṭape anaṃtaśabdas triviṣtape aupacārikopi syād ityata āha || jye ye iti || jye ye jyāyasi sarvamahattare sva ātmani mukhya eva pratitiṣṭhati na punaḥ saṃsāramāpadyata ityabhiprāyaḥ || (fol. 19r3–5)

Colophon

|| iti goviṃdabhagavatpādapūjyaśiṣyasya paramahaṃsaparivrājasya śrīmachaṃkara(!) bhagavatḥ kṛto tavalkāraśākhā kenopaniṣat padabhāṣyam bhāṣyaṃ samāptaṃ || || || (pu. Śrīkṛṣṇajośī rāmanagara )<ref name="ftn1">fade out </ref> (fol. 19r5–7)

Microfilm Details

Reel No. B 63/14

Exposures 19

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 16-06-2004

Bibliography


<references/>