B 62-22 Kaṭhavallyupaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 62/22
Title: Kaṭhavallyupaniṣad
Dimensions: 15.5 x 7 cm x 14 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4717
Remarks:


Reel No. B 62-22 Inventory No. 30900

Title Kaṭhavallyupaniṣad

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 15.5 x 7.0 cm

Folios 14

Lines per Folio 8

Foliation figures on lower right-hand margin of the verso, Marginal Title : kaṭhavallī on upper left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/4717

Manuscript Features

Stamp Nepal National Library,

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || śrīgurave namaḥ ||

oṃ uśan ha vai vājaśravasa sarva(2)veda saṃdadau || tasya ha naciketā nāma putra āsa taṃ ha kumāraṃ saṃtaṃ dakṣI(3)ṇāsu nīyamānāsu śraddhāviveśa || [[ somamatā ]] pītodakā jagdhatṛṇā dugdhado(4)hā niriṃdriyāḥ || anaṃdā nāma te lokās tān sa gachati tā dadat || (!) (fol. 1v1–4)

End

vidyā chukram (!) amṛ(3)taṃ taṃ vidyā chukramamṛtam iti ||(!)

mṛtyuproktāṃ nācike(4)totha labdhvā vidyām etāṃ yogavidhiṃ ca kṛtsnaṃ || brahmaprā(5)pto virajobhūd vimṛtyur anyopy evaṃ yo vidadhy ātmam eva || (6)|| ❁ ||

sahanā vavatu ºº || ❁ || (fol. 14r2–6)

Colophon

ity ātharvaṇīyopaniṣa (7) ⟪di⟫ tsu kaṭhavalyabhidhānā samāptā ṣaṣṭhīvallī || || (fol.14r6–7)

Microfilm Details

Reel No. B 62/22

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 28-06-2005

Bibliography