B 512-3 Sāmaveda(saṃhitā)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 512/3
Title: Sāmaveda(saṃhitā)
Dimensions: 32 x 16.5 cm x 138 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Veda
Date: VS 1942
Acc No.: NAK 4/203
Remarks: uttarārcika, +A604/7+B511/9+512/1,2,3=s; A 605/3,A1


Reel No. B 512/3

Inventory No. 59892

Title Sāmavedasaṃhitā

Remarks

Author

Subject Veda

Language Sanskrit

Manuscript Details

Script Devanagari

Material

State complete

Size 32.0 x 16.5 cm

Binding Hole(s)

Folios 138

Lines per Folio 9

Foliation figures in the right hand margin on the verso under the word rāmaḥ

Scribe

Date of Copying VSY 1942

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/203

Manuscript Features

Excerpts

Beginning

śrīgaeśāya namaḥ || ||

atha caturddaśo ʼdhyāya[ḥ] prārabhyate || ||

abhipragopatiṅgirendram arcca yathāvide sunuṁ satyaya satpatim || 1 || āharayaḥ masṛjrirerūṣīradhi

barhiṣi || yatrābhisanta havāmahe || 2 || indrāya gāva āśirandu huhe vajriṇe madhu || yatsīm upahvare

vidat || 3 || (fol. 1v1–3)


End

gaurīvittam || aindrāyā hā 3 pi | haribhāyiḥ | upakarāv asy suṣṭatā 23 yim | atrā | vinā 3 pi | mireṣām |

urāntadhūnutteṣvakā 23 || ātvā | grāvā 3 | vadanti hā | somaudyoṣeṇa vakṣautū 23 | dāyivo amū 3223

| ṣyaśā 5 sattāḥ | dāyivaṃpaya 3223 | divo vā | vā 5 so 6 hāpi (3) || 6 || (11) || || (fol. 137v6–9)


Colophon

ity uttarārccikakroḍapatraṃ samāptam || || iti uttarārccikaḥ samāptaḥ || || sāmavedasaṃhitā samāptā

|| || || iti samvat 1942 sāmam iti māghaśudi pūrṇe 15 roja 5 śubham || (fol. 137v9–138v2)

Microfilm Details

Reel No. B 512/3

Date of Filming 20-06-1973

Exposures 141

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 15-09-2011

Bibliography