B 44-3 Ṣaṭcakrayoga

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 44/3
Title: Ṣaṭcakrayoga
Dimensions: 19.5 x 7.5 cm x 5 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 8/333
Remarks:


Reel No. B 44-3 Inventory No. 63659

Title Ṣaṭcakrayoga

Subject Yoga

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 19.8 x 7.5 cm

Folios 5 thyāsaphu (leporello)

Lines per Folio 6

Foliation not indicated

Place of Deposit NAK

Accession No. 8/333

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīcakrasamvarāyaḥ (!)  ||

athāta (!) saṃpra[[va]]kṣyāmi yogarājottamottamaṃ |

ṣaṭcakrasya yathāyogaṃ yagatantrād (!) vinigataṃ (!) ||

jihvāṃ tālugatāṃ kṛtvā yogī yogaparo bhavet |

yogajaṃ sphārayad ūrdhvaṃ sarvvāsākāśavastuṣu (!) ||

sidhyete janmanīhaiva mandapuṇyo pi mānavaḥ |

gurupādaprasādena yogābhyāsavaśena tu ||

uktaṃ ca ||| 

vīrasya vīrajihvāyāṃ jihvāṃ tālūntaraṃ (!) punaḥ

tāludeśe tu vīreśaṃ kṛtvā dhyānaparo bhavet || || (exp.3t1–4)

End

uṣṇīṣaṣam urddhvadehasthaṃ padmañ ca †vedayatrīkaṃ† |

śaśāṅkamaṇḍalālūḍhaṃ haṃkāraṃ vindurūpakaṃ ||

uktañ ca ||

yajjātirūpamaṇiśaṃkha[[śerā]] (!) pravālavaiḍūryyatāmrarajatādisuṃśaṃsthitaś ca || tatraika vahniśaśīgaganodarāṃ///-(exp.5,4–6)

Colophon

Microfilm Details

Reel No. B 44/3

Date of Filming 29-12-1970

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks text on the expos. 3–5,

Catalogued by MS

Date 27-10-2006

Bibliography