B 40-8 Bhagavadbhaktisudhākara

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 40/8
Title: Bhagavadbhaktisudhākara
Dimensions: 26.5 x 11 cm x 95 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bhakti
Date:
Acc No.: NAK 5/1921
Remarks:


Reel No. B 40/8

Inventory No. 7019

Title Bhagavadbhaktisudhākara

Remarks

Author

Subject Bhakti

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.5 x 11.0 cm

Binding Hole(s)

Folios 95

Lines per Page 7-8

Foliation figures in the upper left-hand margin and in the lower right-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1921

Manuscript Features

Excerpts

«Beginning»

oṁ namaḥ paramatmane || ||

gaganapavanatejo vāribhūmyādirūpaṃ

sapadi khalu vidhatte yasya līlāprapaṃcaṃ ||

tam imam aham udārānaṃdavijñānarūpaṃ

manasi nigamagamyaṃ śrīhariṃ ciṃtayāmi || 1 ||

asti svasti samastabhūmivalayālaṃkārabhūto mahān

deśaḥ kośalasaṃjñakaḥ suvipulaḥ kośo ʼpavargaśriyaḥ ||

saṃpannākhiladhānyavaibhavanidhir nadyambuvṛndyaṃ bhuvī

rājanvān kumudāvadātacaritaiḥ saṃsevyamāno janaīḥ || 2 || (fol. 1v1-5)


«End»

nanu śrīrāmacaṃdro daśakaṃṭhakaṃṭhaparaṃparām (anutṭhita)vikramo vidalathasotkaṃṭhasītāsaṃdarśanalālaso virarājanijacaraṇāraviṃdavaṃdanamātrānaṃditas tadanujam api vibhīṣaṇaṃ laṃkārājye ʼbhiṣiseca || api ca tribhuvanaparirakṣaṇātivicakṣaṇaḥ paramādbhutaveṣaḥ staṃbhād avatīryavijṛṃbhamāṇo narakaṃṭhīravaḥ paṭutaravastradhārātitīkṣṇadivyanakhāyudhanikaras trijagat paripīḍanamahā (fol. 95v 5-8)


«Colophon»

Microfilm Details

Reel No. B 40/8

Date of Filming 22-12-1970

Exposures 101

Used Copy Kathmandu

Type of Film Scanned copy

Remarks

Catalogued by HP

Date 03-04-2013

Bibliography