B 39-6 Gorakṣaśataka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 39/6
Title: Gorakṣaśataka
Dimensions: 23.5 x 6.5 cm x 16 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 5/2728
Remarks:


Reel No. B 39-6 Inventory No. 39579

Title Gorakṣaśataka

Subject Yogadarśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing fols. 5v–7r,

Size 23.9 x 6.6 cm

Folios 16

Lines per Folio 7

Foliation figures in middle right-hand margin of the verso

Scribe Kāsīrāja ?

Date of Copying SAM 754?

Place of Deposit NAK

Accession No. 5/2728

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || oṃ namo paramātmane || [[ārambhaślokadvayaṃ truṭitam]]

etad vimuktisopānam etat kālasyavaṃcanaṃ ||

yadvyāvṛtaṃ mano bhogā(2)d āsaktaṃ paramātmani || 1 ||

dvijasevitasākhasya śrutikalpataroḥ phala (!) |

śamanaṃ bhavatāpasya yogaṃ bhajata satta(3)māḥ || 2 || (fol. 1v1–3)

End

snātaṃ tena samastatīrthasalile dattā ca pṛthvī dvije (!)

yajñānāṃ ca hutaṃ sahasram ayutaṃ devāś ca saṃpū(6)jitāḥ ||

satyaṃ tena sutarpitāś ca pitaraḥ svargaṃ ca nītāḥ punar

yeṣāṃ brahmavicālalakṣaṇam (!) api prāpnoti (7)dhairyaṃ manaḥ || ○ || (fol. 16r5–7)

Colophon

iti śrīgorakṣaśatakaṃ samāptaṃ || ○ || ⟪yogaśataṃ⟩ yogaśataṃ samālikhya puraco (!) kāsirājasya svārthena tā iti || (!)

samvat māsaṃ [[kra]]māllekhyaṃ saptīpañcaścaturthakaṃ (!)

vaiśāṣapūrṇṇamāvā(2)śyāṃ (!) śānniścaleṣu(!) samāptaṃ || ○ || (fol. 16r7&1–2)

Microfilm Details

Reel No. B 39/6

Date of Filming 21-12-1970

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 29-03-2007

Bibliography