B 380-15 Śūdraśrāddhavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 380/15
Title: Śūdraśrāddhavidhi
Dimensions: 23.8 x 9.2 cm x 28 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 803
Acc No.: NAK 8/1856
Remarks:

Reel No. B 380-15

Inventory No. 72211

Title Śūdraśrāddhavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material Thyasaphu

State complete

Size 23.8 x 9.2 cm

Binding Hole(s)

Folios 28

Lines per Folio 7

Foliation figures in the middle right hand margin of the verso

Scribe

Date of Copying NS 803

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/1856

Manuscript Features

After the colophon; there is text of Ekapiṇḍastuti up to fol. 14r and rest of few folios contains rough notes.


Excerpts

Beginning

Oṃ (śrīgaṇeśāya namaḥ) || atha sūdrasya śrāddhavidhir likhyate || coyake || sābhakhina vaṃthila || kucchipramāna


|| ve | osana coya || khalaka arghāte || sūryyarghaḥ || adyādi || vākya || kāśyapagotra piturddeśa āṃvacchalika


śrāddhe kartuṃ śrīsūryāya arghaṃ namaḥ puṣpaṃ namaḥ ||


Oṃ mohāndhakāramagnānāṃ janānāṃ jñānaraśmibhiḥ ||


Kṛtam uddharanaṃ (!) yena taṃ naumi śivabhāskaraṃ ||


Śrīsūryāya arghaṃ namaḥ || puṣpaṃ 2 || (fol. 1v1–6)


End

Viśvebhyo devebhya puṣpaṃ namaḥ || vaiśvānaradeva || atithi nandikeśvara ācāryāya puṣpaṃ namaḥ || kṛtakarmaṇe


śrīsūryāya arghaṃ namah || puṣpaṃ 2 || gṛhalakṣmī iṣṭadevyai namaḥ || apasavyana || piṇḍakhusa cūyake || brāhmaṇa


bhojya || yogajā viya || || (fol. 13r1–4)


Colophon

iti sūdrasya śrāddhavidhiḥ samāptaḥ || ||


ekapiṇḍasya stuti ||


pretas tvaṃ pretasaṃyuktaṃ pretarūpamayā(!) prabho |


pitāmaha pasādena(!) viṣṇulokaṃ sa gacchati ||


piṇḍacchepa yāya ||


eṣavānugataḥ preta pitaras tvaṃ dadāmyahaṃ ||

śivam astu veśeṣānāṃ(!) jāyante cirajīvināṃ ||


gṛhyatāṃ tastuto hyeṣa piṇḍarūpena(!) saṃsthitā ||

samānaparapidāntu(!) prasīdastu pitāmahā ||


gaccha gaccha mahātāta pitarau śaraṇaṃ tava |

samāna paramārabhya pitṛlokasthilo(!) bhava ||


iha loke palityajya(!) gato si paramāṃ gatiṃ |

preta rūpaṃ paritya divyarokaṃ sagacchati || 1 ||

❖ samvat 803 phālhuguṇa kṛṣṇa … ❖ śrīsiddhirāmadevayā śubhaḥ || …(fol. 14r8)


Microfilm Details

Reel No. B 380/15

Date of Filming (18)-12-1972

Exposures 33

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 25-08-2011

Bibliography