B 375-46 Mahālakṣmīpūjāvidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 375/46
Title: Mahālakṣmīpūjāvidhi
Dimensions: 20.8 x 8.8 cm x 7 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 802
Acc No.: NAK 8/1224
Remarks:


Reel No. B 375-46 MTM Inventory No.: New

Title #Mahālakṣmīpūjāvidhi

Remarks This is the second part of a MTM which also contains the texts Mahāyānasūtrastuti and Cūḍākaraṇa pratiṣṭhā yajña patāpa taya vidhi.

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State complete

Size 20.8 x 8.8 cm

Folios 12

Lines per Folio 7

Date of Copying SAM (NS) 802

Place of Deposit NAK

Accession No. 1/1696-1224

Manuscript Features

There are some notes written by second hand on rāśi-diśā saṃvandha and tithi-diśā- mātṛkā saṃvandha.

Exps. 2,3,4,5,11,12,13 and 14 are hākusaphū.

Excerpts

«Complete transcript:»

ndai namaḥ svāhā ||

oṃ huṃ cāmundai namaḥ svāhā ||

oṃ huṃ kālacande namaḥ svāhā ||

thanā ba(2)ri biya || ||

oṃ hrīṃ nīlajimutasaṃkāsaṃ, gholadanta bhayāvaha,

urddhakesi viru(3)pākṣa, kṣetrapāla bṛhadudala huṃ,

e he hi mahāvaripati gṛhna gṛhna, daha daha, pa(4)ca paca,

kha kha khā hi bhuṃja, bhuṃja, vighnabhailava,

rupyane varipati gṛhna gṛhna (5) hrīṃ phaṭ svāhā ||

cāmundrā vāyu larktābhya, ja kālavija saṃbhavāsv

āyudhavindu(6)pātrañ ca, namaste mundravāhanī ||

cāmundrā pujā || vāyuvya || 8 ||

vyāghracarmma ka(7)ti kativyastaṃ, kharga pheṭāṃka vindukaṃ,

candikāvāhaya devī dhyāna puspa namastu(exp. 8t1)te ||

dhyāna ||

oṃ hrīṃ śrīṃ huṃ phaḥ bali tasya vighnanāsāya huṃ phaṭ svāhā ||

oṃ śa mahārakṣmi(2) ūmālokaṃ, avatarāvatalaṃ, śrī ghraṃ huṃ phaṭ svāhā ||

oṃ phaṃ phaṭ mahālakṣmi nama svā(3)hā ||

oṃ huṃ agracande namaḥ svāhā ||

thanā bari biye ||

oṃ hṛī nīlajimutasaṃkā(4)saṃ, gholadanta bhayāvaha,

urddhakesi virupākṣa, kṣetrapāla bṛhadudala huṃ,

eha(5)hi mahābalipati gṛhna gṛhna, daha daha, paca paca,

kha kha khāhi khāhi bhuṃja bhuṃja(6) vighnabhailava,

rupena varipati gṛhna, gṛhna hiṃ phaṭ svāhā ||

mahārakṣmi śārṅganirlā(7)rbhā, śa kālavijasaṃbhavāsv

āyudhāvidupātra ca, namaste siṃhavāhanī ||

mahāra(b1)kṣmipujā || 9 ||

pañcāpacālapujā ||

śrayontu samvat 802 māgha śukala 3 || ۞ || (2) ۞ || dhru || ۞ ||

śubham astu sarvvadāḥ ||

❖ śargasthāna cośe tayā,

me(3)kha, siha, dhanu, purva bhiṅa,

vṛkha, kanyā, makra, dakhina bhiṅa,

karka(4)ta, vircharka, mina, utra bhīṅa,

tura, mithuna, kuṃbha, pachīma bhiṅa,

thuti gagana cośe tayā (5)

❖ patipra, navami, purva, bahmāyani,

dvitriyār daśami, cotrare (6) māheśvali,

tṛtiyā, ekārdaśi, cākare, kvamāri,

catu, dvādaśi(7)[[na]]īlitya nārāyani,

pañca trīvadaśir dakhine, vārāhi (exp.

End

Colophon

Microfilm Details

Reel No. B 375/46b

Date of Filming 04-12-1972

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks Exps. 2 and 3, 9 and 10 are two exposures of the same folio and Exps. 11 and 12 and 13 and 14 are four exposures of the same folio.

The text is on exps. 7-8.

Catalogued by KT/RS

Date 03-04-2007

Bibliography