B 356-5 Sūryapakṣaśaraṇakaraṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 356/5
Title: Sūryapakṣaśaraṇakaraṇa
Dimensions: 23 x 9.5 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: VS 1700
Acc No.: NAK 5/2762
Remarks:

Reel No. B 356/5

Inventory No. 72866

Title Khacarāgama and unknown commentary

Remarks with the unknown commentary, a.k.a. Sūryapakṣasaraṇakaraṇa and Kheṭāgama

Author Viṣṇu

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 8.5 cm

Binding Hole

Folios 10

Lines per Folio 14

Foliation figures in lower right-hand margin under the word rāma, word viṣṇu appears in the uppe rleft-hand margin of the verso

Scribe Aṃkolakara- Gopāla

Date of Copying VS 1700; ŚS 1565

Place of Deposit NAK

Accession No. 5/2762

Manuscript Features

Root text is written in the middle of the folio. Colophon of the commentrary is not given.

Excerpts

Beginning of the root text

bighnāṭavīṃ vighaṭayan vividhepsitārthān
saṃpūrayan sakalamaṅgalanāyako yaḥ ||
devo gajānana iti prathitas trilokyāṃ
kalyāṇam eva śatataṃ prakaṭī karotu || 1 || śrīḥ || ❁ || rāma ||

nāmnā ca dhāmnā mahitau mahimnā
dvau sūryatulyau mihiras tad ekaḥ ||
śrībhāskaronyaḥ prathi[[ta]]s tu tā[[va]]d
vayaṃ tu tatpādarajo bhajāmaḥ || 2 ||

yatpādasaṃśīlanalabdhabodhā
yan mādṛśā-apyati mandabodhāḥ ||
ācāryavaryotkaṭakoṭibodhā
jātāś ca te smad guravo jayaṃti || 3 || (fol. 1v7–8; 2r7–9)

Beginning of the commentary

śrīgaṇeśāya namaḥ

śrīmorayā1 ||
brahmādayaḥ suragaṇā yad upāsanāyāṃ
nityaṃ vrajaṃty asura⟪śā⟫nāśakṛte praṇītāḥ ||
siddhāś ca yogibhir ihaikatayā bhajaṃte
bighnaighahā jayati bhaktarato gaṇeśaḥ || 1 ||

āsīd yaḥ kṣitipālavandyacaraṇaḥ pārthākhyadeśe mahān
golagrāmasamāhvaye ca nagare vaṃśae bharadvājaje ||
daivajño hi divākaro harapadadvaṃdvābja⟪sa⟫bhaktau ratau
yac ceto hi sadā parātmanitato(!) viṣṇusuto bhūt sa ca || 2 ||

śāke bhūgajavedabhū1481parimite māse tathā kārtike
kṛṣṇe rudra11mite tithāv api śanau śeṣe ʼbdhi tulye niśi ||
yenāvyaktam ihā⟪li⟫khilaṃ ca gaṇitaṃ vyaktaṃ kṛtaṃ prītaye
śiṣyāṇāṃ sa suvāsanā ca vivṛtis tithyādicintāmaṇeḥ || 3 || (fol. 1v1–6)

End of the root text

gato vātha gamyas tadekāṃtaraṃ syād
dharas tv anyathātve ku1yuktena nāḍyaḥ
abhīṣṭā hṛtā syuḥ sphuṭāḥ pātamadhyaṃ
gatais paṃcatābhir muhuḥ pūrvakālāt || 10 ||

dvi2ghnaiḥ śarāṃśaiḥ svaśivāṃ11śahīnais
tāḥ spaṣṭanāḍyo vihṛtāḥ sthitiḥ syāt
prākpātamadhyāt parato pi pātā-
bhāve pi mānaikyadalād yad ā⟪pta⟫lpam || 11 ||

krāṃtyaṃtaraṃ syāt tu tad eva madhyaṃ
tāvat sthitis tatra na maṅgalāni ||
kūryād yadā[[trā]]lpam api pradattaṃ
hutaṃ ca tatkoṭiguṇottaraṃ syāt || 12 || (fol. 10r5–9)

End of the commentary

madhyapurāṇy āha bhāskarācāryaḥ ||

purī rakṣasāṃ devakanyātha kāntiḥ
sitaḥ parvataḥ paryalīvatsagulmaṃ ||
purī cojjayinyāhvayā gargarāṭaṃ
kurukṣetra merū bhuvo madhyarekhā || upajāti || 17 ||

atrācāryeṇa caradeśāntarodayāntarābdabījādisaṃskārāḥ bhaumādigraheṣu svalpāntaratvān na kṛtāḥ ||    || ❁ || athodāharaṇaṃ (fol. 9v8–10)

Colophon of the root text

śrīsūryaºº pātasphuṭaprakaraṇaṃ paripūrṇam āsīt || ❁ || śrīmorayā || ❁ || turajārpaṇam(!) astu || ❁ ||
mahalakṣmī saṃvat 1700 śake 1565 śrāvaṇaśuddha8 bhṛgau āṃkolakaragopālena likhitoyaṃ granthaḥ || ❁ || śrīḥ || ❁ ||

śāko nakhāgnīṣu bhuvaḥ1530 samaughaḥ
sūryāhato sau gatamāsahīnaḥ
dināni di10ṅnighnasamā samānā
nāḍyo dvi2nighnais tithibhir vihīnāḥ

varṣāṅghriṇā dviguṇitena niragrakeṇa
yuktāś ca śodhya sahitā dvigaṇo bhavet saḥ
nāḍīdalānvitayama2ghnadinādri7śeṣe
veda4cyute bhavati bhāskarapūrvavāraḥ || 2 ||

vyagraddvi2nighnābdakurāma31bhāgaḥ
śeṣa11ghnavarṣo gaganāgni30naṣṭaḥ
śuddho jine24bhyo vigatartuyukto
dvi2saṃguṇaḥ śodhyaghaṭī mitiḥ syāt || 3 ||

vyastakṣaṇai2kyāṃtaram atra vāre
kṣepeṣu śuddhādyugaṇo[[ttha]] kheṭāḥ ||
tato khilaṃ pūrvavad eva kāryaṃ
kharāmatithya1530lpakaśākakāle || 4 || ❁ (fol. 10r10–16)

Microfilm Details

Reel No. B 356/5

Date of Filming 10-10-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 19-06-2009