B 356-4 Sūryapakṣaśaraṇakaraṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 356/4
Title: Sūryapakṣaśaraṇakaraṇa
Dimensions: 24 x 10.3 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1530
Acc No.: NAK 5/2759
Remarks:


Reel No. B 356-4 Inventory No. 72863

Reel No.: B 356/04

Title Sūryapakṣasaraṇakaraṇa

Remarks an atternative title given is kheṭāgama which is also known as Pātasphuṭaprakaraṇa.

Author Daivajña-Viṣṇu

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 10.3 cm

Folios 18

Lines per Folio 11

Foliation figures in lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/2759

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || śrīsūryo jayati ||

bighnāṭavīṃ vighaṭayan vividhepsitārthān

saṃpūrayan sakalamaṅgalanāyako yaḥ ||

devo gajānana iti prathitas trilokyāṃ

kalyāṇam eva śatataṃ prakaṭī karotu || 1 ||

nāmnā ca dhāmnā prathitau mahimnā

dvau sūryatulyau mihiras tad ekaḥ ||

śrībhāskaronyaḥ prathitas tu tāvad

vayaṃ tu tatpādarajo bhajāmaḥ || 2 ||

yatpādasaṃśīlanalabdhabodhā

yan mādṛśā apyati mandabodhāḥ ||

ācāryavaryotkaṭakoṭibodhā

jātāś ca te smad guravo jayaṃti || 3 || (fol. 1v1–5)

End

gato vātha gamyas tadaikāṃtaraṃ syād

dharas tvanyathātve ku1yuktena nāḍyaḥ ||

abhīṣṭā hṛtāḥ syuḥ sphuṭāḥ pātamadhyaṃ

gatais paṃcatābhir muhuḥ pūrvakālāt || 10 ||

dvi2ghnaiḥ śarāṃśaiḥ svaśivāṃ11śahīnais

tāḥ paṣṭanāḍyo vihṛtāḥ sthitiḥ syāt ||

prākpātamadhyāt parato pi pātā-

bhāve pi mānaikyadalād yad ālpam || 11 ||

krāṃtyaṃtaraṃ syāt tu tadaiva madhyaṃ

tāvat sthitis tatra [[na]] maṅgalāni ||

kūrmād yadātrālpam api pradattaṃ

hutaṃ ca tatkoṭiguṇottaraṃ syāt || 12 || (fol. 18r5–9)

Colophon

śrīsūryapakṣaśaraṇe karaṇeti sujña-

daivajñacittaharaṇebhinavaprakāre ||

daivajñaviṣṇuracite khacarāgame smin

pātasphuṭaprakaraṇaṃ paripūrṇam āsīt || 13 ||

śāko nakhāgnīṣu bhuvaḥ1530 samaughaḥ

sūryā12hato sau gatamāsahīnaḥ

dināni diṅ10nighnasamā samānā

nāḍyo dvi2nighnais tithibhir vihīnāḥ 1

varṣāṅghriṇā dvi2guṇitena niragrakeṇa

yuktāś ca śodhya sahitā dvigaṇo bhavet saḥ

nāḍīdalānvitayama2ghnadinādri7śeṣe

veda4cyute bhavati bhāskarapūrvavāraḥ 2

vyagradvi2nighnābdakurāma31bhāvaḥ

śeṣa11ghnavarṣo gaganāgni30taṣṭaḥ

śuddho jine24bhyo vigatartuyukto

dvi2saṃguṇaḥ śodhyaghaṭī mitiḥ syāt 3

vyastakṣaṇai2kyātaram atra vāre

kṣepeṣu śuddhādvigaṇotthakheṭāḥ

tato khilaṃ pūrvavad eva kāryaṃ

(kharāmatithyalpakaśākakāle 4 ) (fol. 18r9–18v7)

Microfilm Details

Reel No. B 356/4

Date of Filming 10-10-1972

Exposures 21

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 18-06-2009

Bibliography