B 355-14 Sūryasiddhānta and Gūḍhārthaprāśa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 355/14
Title: Sūryasiddhānta
Dimensions: 37 x 13 cm x 95 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: VS 1859
Acc No.: NAK 5/629
Remarks:




Reel No. B 355/14

Inventory No. 73062

Title Sūryasiddhānta and Gūḍhārthaprāśa

Remarks

Author Gaṇaka Raṅganātha Daivajña

Subject Jyotiṣa

Language Sanskrit


Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 37.0 x 13.0 cm

Binding Hole(s)

Folios 95

Lines per Page 12

Foliation figures on the verso, in the upper left-hand margin under the abbreviation su. ṭī. go. raṃ.


and in the lower right-hand margin under the word śrīrāmaḥ

Scribe Narasiṃhavikrama Malla

Illustrations:

Date of Copying ŚS 1724 VS1859

Place of Copying

King Kīrttivamma Malla

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/629


Manuscript Features

Excerpts

«Beginning:»


śrīgaṇeśāya namaḥ || ||


mahādevaṃ vakratuṇḍaṃ vāṇīṃ sūryaṃ praṇamya ca ||


kṛṣṇaṃ guruṃ raṅganātho vyākhyāmy uttarakhaṇḍakaṃ || 1 ||


atha munīn pratimuniḥ sūryāṃśapuruṣavacanam anūdyānaṃtaraṃ mayāsureṇa sūryāṃśapuruṣaḥ pṛṣṭa ity āha || ||


athārkāṃśasamudbhūtaṃ praṇipatya kṛtāñjaliḥ ||


bhaktyā paramayā bhyarcya papracchedaṃ mayāsura iti || 1 ||


atha sūryāṃśapuruṣavacanaśravaṇānantaraṃ mayāsura maya nāmā śrotā daityaḥ kṛtāṃjaliḥ


racitahastāgrāñjalipuṭaḥ | arkāṃśasamudbhūtaṃ sūryāṃśotpannaṃ puruṣaṃ svādhyāpakaṃ


guruṃ paramayā utkṛṣṭayā bhaktyā ārādhyatvena jñānarūpayā abhyarcya sampūjya paṇipatya


namaskṛtya samuccayārthaś cakārotrānusandheyaḥ | idaṃ vakṣyamāṇaṃ papraccha pṛṣṭavān || 1 ||



atha kiṃ papracchetyatas tatrāśrānuvāde prathamaṃ tatkṛtaṃ bhūpraśnam āha ||



bhagavan kiṃ pramāṇā bhoḥ kim ākārāḥ kim āśrayāḥ ||


kiṃ vibhāgāḥ kathaṃ cātra saptapātālabhūmaya iti || 2 || (fol. 1v1–6)



«End:»


athārkāṃśapuruṣaḥ śiṣṭāvaśiṣṭasvavākyam upasaṃharati || ||


ityetat paramaṃ puṇyaṃ jyotiṣāṃ caritaṃ hitam ||


rahasyaṃ mahadākhyātaṃ kim anyac crotum icchasīti || 23 ||



he maya tubhya iti eva etat śṛṇuṣvekamanā ityā (!) sarvakarmasu varjayed ityantaṃ jyotiṣāṃ


grahanakṣatrādīnāṃ caritaṃ māhātmyaṃ gaṇitādi jñānam yāvat hitaṃ iha loke kīrttikaraṃ


paramaṃ puṇyaṃ paratra loke utkṛṣṭaṃ dharmyaṃ ata eva teha rahasyaṃ atigopyaṃ ||


ākhyātaṃ mayā kathitaṃ || atha svoktaṃ yuktyā pratipāditaṃ etasya manasi niścīyārthaṃ nāgatam iti


tad adharoṣṭhasphuraṇadarśanād anumitaṃ cāpenāha || || kim iti || ataḥ paratvaṃ anyat uktātirikta


kim itarat śrotuṃ jñātum icchasi || tathā ca mayāya tubhyaṃ pūrvaṃ uktaṃ tatra yatra yatra tava


saṃśayas tatra tatra matsaṃkocam upekṣya mā pratipraśnas tvayā kāryas tava samādhānaṃ


kariṣyāmīti bhāvaḥ || 23 ||


athāgrimagranthasya pratipāditādhikāra iti spaṣṭaṃ || daśabhedaṃ grahagaṇitam iti daśādhikārātmaka


graṃthapūrvārdhapātādhikārasamāptyā samāptam iti nupātādhikāraṃtasthenetyetat paramaṃ


puṇyam ityādi ślokenaiva sūcitaṃ || ||


raṃganāthena racite sūryasiddhāntaṭippaṇe ||


pātādhikāra pūrṇo yaṃ tad gūḍhārthaṃ(!) prakāśake || 10 ||


sūryasiddhāntagūḍhārthaṃ prakāśakam idaṃ dalam ||


raṃganāthakṛtaṃ dṛṣṭvā labhatā gaṇakāḥ sukham || 1 || (fol. 94v6–95r1)


«Colophon:»


iti śrīsakalagaṇakasārvabhaumavallāladaivajñātmajaraṃganāthagaṇakaviracite gūḍhārthaprakāśake


pūrvvakhaṇḍaṃ paripūrttim agamat || ayaṃ pūrvvārdhagranthasaṃkhyā 4000 || ||



svasti śrīvikramādityasya rājyātītasaṃvat 1859 svasti śrīśālivāhananṛpasya śakakṛtād gatavarṣāṇi


1724 tatra sauramānāt pauṣamāse dina ṣoḍaśagate cāndramānāt tu pauṣaśuklacaturthyāṃ


bhaumavāsare praharadvayagate dinārddhe raṃganāthadaivajñakṛte sūryasiddhānte


pūrvakhaṇḍasaṭīkāṃ svasti śrīman


mahārājādhirājakīrttivammamallātmajaśrīnarasiṃhavikramamallena likhitaṃ svapaṭhanārthaṃ


paripūrttim āgāt || || śrīgaṇapaticaraṇayugalābhyām namaḥ || śrīrāmāya namaḥ || śrīsūryāya namaḥ ||


śrīkṛṣṇāya namaḥ || … || (fol. 95r1–5)



Microfilm Details

Reel No. B 355/14

Date of Filming not indicated

Exposures 133

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 08-08-2013

Bibliography