B 348-21 Līlāvatī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 348/21
Title: Līlāvatī
Dimensions: 27.2 x 9.2 cm x 37 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Gaṇita
Date: ŚS 1699
Acc No.: NAK 5/2858
Remarks:


Reel No. B 348-21 Inventory No. 28038

Title Līlāvatī

Author Bhāskarācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 27.5 x 9.0 cm

Folios 36

Lines per Folio 4–7

Foliation figures in the both margin of the verso under the abbreviation lī. va.

Scribe Padmanābha Upādhyāya

Date of Copying ŚS 1699 SAM (VS ) 1834

Place of Deposit NAK

Accession No. 5/2858

Manuscript Features

On the exposures two and three contains the rough note related to the jyotiṣa.

The last three exposure contains the scattered text from the līlāvatī, seems possibly restored the missing folio number eight.

fol. 4r–4v appears written in another hands.

Excerpts

Beginning

|| || śrīgaṇeśāya namaḥ ||

prītiṃ bhaktajanasya yo janayate vighnaṃ vinighnaṃ(!) smṛtas

taṃ vṛndārakavṛṃdavaṃditapadaṃ natvā mataṃgānanaṃ ||

pāṭīṃ sadgaṇitasya vacmi caturaprītipradāṃ prasphuṭāṃ

saṃkṣiptākṣarakomalāmalapadair lāl⟨ī⟩[[i]]tyalīlāvatīṃ || 1 ||

varāṭakānāṃ daśaka[[20]]dvayaṃ yat

sā kākiṇī tāś ca paṇa[[80]]ś catasraḥ ||

te ṣoḍaśadramma[[1280]] ihāvagamyo

drammais tathā ṣoḍaśabhiś caniṣkaḥ[[20480]] || 2 || (fol. 1v1–3)

End

na guṇo na haro na kṛtir na ghanaḥ

pṛṣṭas tathāpi duṣṭānāṃ

garvitagaṇakapaṭūnāṃ

syāt pāto vaśyam aṃkapāśe smin

yeṣāṃ sujātiguṇavargavibhūṣitāṃgī

śuddhākhilavyavahṛtiḥ khalaukaṃṭhaśaktā

līlāvatīha sarasoktim udāharaṃti

teṣāṃ sadaiva sukhasaṃpad upaiti vṛddhim || || || ❁ || || ❁ || || ❁ ||  || ❁ || || ❁ ||  || ❁ || || ❁ ||  || ❁ || || ❁ ||  || ❁ || || ❁ ||  || ❁ || || ❁ ||  || ❁ || || (fol. 34v3–6,35r1)

Colophon

|| || iti śrībhāskarīye siddhāntaśiromaṇau līlāvatīsaṃjñā pāṭī samāptā || || ❁ ||

rāmāya namaḥ ||

|| śrībhāskarāya namaḥ || ❁ ||

śrīśāke 1699 saṃvat 1834 likhitam idaṃ pustakaṃ †laṃtarjuge† padmanābhopādhyāyena || || ❁ || || rāma ||

|| śrīkṛṣṇāya namaḥ ||

alikulasya ṣaḍbhāgo dvādaśabhāgā hataḥ ||

mālatyāṃ mūle dve ṣaḍbhramarāś caṃpake kati te || || ❁ || || || 1 || rāmo jayati ||

<< in another hand >>

imāme ʼ agnaiṣṭakā dhenavaḥ... muṣmiṃ loke || 1 || (fol. 35r1–6)

Microfilm Details

Reel No. B 348/21

Date of Filming 02-10-1972

Exposures 40

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 23-10-2008

Bibliography