B 347-5 Līlāvatī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 347/5
Title: Līlāvatī
Dimensions: 29.7 x 7 cm x 48 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Gaṇita
Date: ŚS 1614
Acc No.: NAK 1/1529
Remarks:


Reel No. B 347-5 Inventory No. 28078

Title Līlāvatī

Author Bhāskarācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 32.0 x 7.0 cm

Folios 48

Lines per Folio 5

Foliation figures in middle right-hand margin of the verso

Date of Copying ŚS 1614

Place of Deposit NAK

Accession No. 1/1529

Manuscript Features

Excerpts

Beginning

❖ śrīhariharagaurīgaṇeśadineśebhyo namaḥ ||

prītiṃ bhaktajanasya yo janayate vighnaṃ vinighnan smṛtas

taṃ vṛndārakavṛṃdavavanditapadaṃ natvā mataṃgānanam ||

pāṭīṃ (2) sadgaṇitasya vacmi caturaṃ (!) prītipradāṃ prasphuṭāṃ

saṃkṣiptākṣarakomalāmalapadair lālityalīlāvatīm ||

varāṭakānāṃ daśakadvayaṃ yat

sā kāki[[ni]] (!) tāś ca paṇaś cata(3)sraḥ ||

te ṣoḍaśadramma ihāvagamyo

drammais tathā ṣoḍaśabhiś ca niṣkaḥ || (fol. 1v1–3)

End

na guṇo na haro na kṛtir na dhanaḥ

pṛṣṭas tathāpi duṣṭānāṃ ||

garvi(3)tagaṇakavaṭūnāṃ

syāt pāto vaśyam aṃkapāśe smin || 1 || ||

yeṣāṃ sujātiguṇavargavibhūṣitāṃgī

śuddhākhilavyavahṛtiḥ khalu kaṃtasaktā ||

(4) līlāvatīha rasoktim (!) udāharantī

teṣāṃ sadaiva sukhasaṃpad upaiti vṛddhim || 2 || ||(fol. 48r2–4)

Colophon

|| iti śrībhāskarācāryyaviracitāyāṃ gaṇitapāṭyāṃ līlā(6)vatyāṃm (!) aṃkapāśaḥ samāptaḥ || ❁ || || śrīśāke 1614 jyeṣṭhavadi 15 likhitaṃ svarggaprāptir astu || dukhabhaṃjanadāsāya namastu (!) te || || subha (!)|| (fol. 48r4–5)

Microfilm Details

Reel No. B 347/5

Date of Filming 28-09-1972

Exposures 50

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 16-04-2007

Bibliography