B 347-14 Līlāvatī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 347/14
Title: Līlāvatī
Dimensions: 26 x 9.8 cm x 182 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Gaṇita
Date:
Acc No.: NAK 5/610
Remarks:


Reel No. B 347-14 Inventory No. 27633

Title Līlāvatīvivṛti

Remarks An alternative title is given as Nisṛṣṭārthadūtī

Author a commentary Vivṛti on Līlāvatī of Bhāskarācārya by Muṇiśvaragaṇaka

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 10.0 cm

Folios 182

Lines per Folio 10–16

Foliation figures on the verso, in the upper left-hand margin under the marginal title dūtī. and in the lower right-hand margin under the word rāmaḥ

Scribe Vedagarbha

Date of Copying VS 1909

Place of Deposit NAK

Accession No. 5/610

Manuscript Features

fol. 23r is has shadows on it and hardly eligible

On the exp. 186 is written;

kamalaṃ kamalaṃ kamalaṃ kamalaṃ

kurute kurute kurute kurute ||

rataye rataye rataye rataye

vahase vahase vahase vahase || 1 ||

sahasā sahasā sahasā sahasā

sahasā sahasā sahasā sahasā ||

Excerpts

Beginning

|| || oṃ namo bhagavate || ||

paśyodaṃvanmadhuśrīkusumaparimalākṛṣṭa tāruṇyaghūrṇad

guṃjat puṣpāṃdhupālīmukharitakakubho niṣku(2)ṭakṣoṇibhāgān ||

caṃḍi tvaṃ muṃcamānaṃ mayi vitaradṛśaṃ subhralīlāvatītthaṃ

rādhāṃ lakṣmīnivās caṭubhir anunayan nāvirās tāṃ sadāṃtaḥ (3) || 1 ||

bahvarthasphuṭacārukomalapadā līlāvatīmānato

yann āviskurute prasādam anṛjuprācīnamaṃdoktibhiḥ ||

tasmāt tac caturapra(4)sādajananīṃ sraṣṭuṃ nisṛṣṭārthikāṃ

dūtīṃ sujñamunīśvaraḥ prayatate līlāvatīcchupriyām || 2 || (fol. 1v1–4)

End

ayaṃ līlāvatyāḥ paṭuduravagāhotigahano

mano bhāvo bhūyāṃs tad adhigataye yāṃ vyaracayat ||

munīśa(10)s tām etāṃ kṛtim akṛti duḥprāpya viṣayāṃ

nisṛṣṭārthāṃ dūtīm iva bhajata bhāvena caturāḥ || (fol. 182r9–10)

Colophon

|| iti śrīsakalaga(11)ṇakasārvabhaumaraṃganāthagaṇakātmajamunīśvaragaṇakaviracitā līlāvatīvivṛtir nisṛṣṭārthadūtī saṃpūrṇā || ||

(12) naṃdābhranaṃdaśaśisaṃmitavikamābde

līlāvatīcaturasaṃgavidhānahetuḥ ||

śrīman munīśvaravidā yatitā sudūtī

śrīveda(13)garbhaviduṣāśu susaṃgṛhītā || 1 ||

lipyānayā śrīkanakātmajeśaḥ

prīṇātu rāmo daśavakrahantā ||

samīrajādipramukhaiḥ (14) kapīndraiḥ

saṃsevito bhaktajaneṣṭadātā || 2 || || || || || || || || || || || || || || (fol. 182r10–14)

Microfilm Details

Reel No. B 347/14

Date of Filming 28-09-1972

Exposures 187

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 17v–18r

Catalogued by MS

Date 17-04-2007

Bibliography