B 346-19 Līlāvatī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 346/19
Title: Līlāvatī
Dimensions: 24.5 x 11 cm x 43 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Gaṇita
Date:
Acc No.: NAK 5/2859
Remarks:


Reel No. B 346-19 Inventory No. 28028

Title Līlāvatī

Author Bhāskarācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete begins from 11r, missing fols. 30v–41r,

Size 25.0 x 10.8 cm

Folios 22

Lines per Folio 9–10

Foliation figures in the upper left-hand and lower right-hand both margin under the word rām

Place of Deposit NAK

Accession No. 5/2859

Manuscript Features

Text is available from nearly to end of the chapter guṇakarma.up to the chapter aṅkapāśādhikāra (prathamādhyāya)

Excerpts

Beginning

-jjātaṃ vāṇagaṇamānaṃ100

api ca ||

ālikuladalamūlaṃ mālatīṃ yātam aṣṭau

nikhilanavamabhāgāś cā(2)linī bhṛṃgam ekaṃ ||

niśi parimalalubdhaṃ padmamadhye niruddhaṃ

pratiraṇatiraṇaṃ taṃ brūhi kāṃtelisaṃkhyā(3)m || 26 ||

atra kila rāśinavāṃśāṣṭakaṃ rāśyarddhamūlaṃ ca rāśeḥ ṛṇarūpadvayaṃ dṛ(4)śyam etad ṛśāṃ dṛśyaṃ cārddhitaṃ rāśyardhaśya bhavatīti (fol. 11r1–4)

End

yeṣāṃ sujātiguṇagarva(6)vibhūṣitāṃgī

śuddhākhilavyavahṛtiḥ khalu kaṃṭhasaktā ||

līlāvatīha sarasoktim udāharaṃ(7)tī

teṣāṃ sadaiva sukhasaṃpad upaiti vṛddhiṃ || ❁ || 268 || ❁ || (fol. 43v5–7)

Colophon

iti śrībhāskarācāryaviracitāyāṃ siddhāṃtaśiromaṇau gaṇitapāṭyāṃ līlāvatyāṃ saptamaś cāṃkapāśādhikāraḥ || prathamādyāyaḥ || ❖ || || ❁ || śrīr astu || ❖ ||

yādṛśaṃ pustakaṃ dṛṣṭāṃ tādṛśaṃ likhitaṃ mayā ||

yady aśuddhaṃ bhavet tarhi mama doṣo na dīyatām || ❁ ||❁ ||❁ || śrīrāma ||

mama doṣo na dīyatām || ❖ || ❁ || || ❖ || śrīrāmaṃ | | (fol. 43v7–10)

Microfilm Details

Reel No. B 346/19

Date of Filming 27-09-1972

Exposures 25

Used Copy Kathmandu

Type of Film positive

Remarks text begins fro the fol. 11r,

Catalogued by JU/MS

Date 25-08-2006

Bibliography