B 342-10 Muhūrtacintāmaṇiṭīkā Pīyūṣadhārā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 342/10
Title: Muhūrtacintāmaṇi
Dimensions: 35.4 x 15.5 cm x 368 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/2154
Remarks: b Rāma Daivajña, w Pīyūṣadhārā ṭīkā; A 1066/21-

Reel No. B 342-10

Inventory No. 44591

Title Muhūrtacintāmaṇiṭīkā Pīyūṣadhārā

Remarks commentary on Rāma’s Muhūrtacintāmaṇi; retake on A 1066/21– A 1067/1

Author Govinda

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete; script partly rubbed off on the first pages

Size 35.4 x 15.5 cm

Binding Hole none

Folios 386

Lines per Folio 11–12

Foliation figures on the verso, in the upper left-hand margin under the marginal title mu.pī.ṭī and the lower right-hand margin under guruḥ

Place of Deposit NAK

Accession No. 4/2154

Manuscript Features

Excerpts

Beginning of the commentary

śrīgaṇeśāya namaḥ śrīsarasvatyai namaḥ

dadhānaṃ bhṛṃgālīm aniśam amala[ṃ] gaṇḍayugalaṃ
dadhānaṃ sarvvārthān nijacaraṇasevā sukṛtine ||
dayādhāra[ṃ] sāra[ṃ] nikhilanigamānām anudinaṃ
gaṇeśa[ṃ] smerāsaṃ tam iha kalaye cittanilaye || (fol. 1v1–2)

Beginning of the basic text

śrīgaṇeśāya namaḥ

gaurīśravaḥ ketakapatrabhaṃgam ākṛṣya hastena dadan mukhāgre ||
vighnān mūhūrttākalitadvitīya dantapraroho haratu dvipāsyaḥ 1 (fol. 2v6, 3r6, 3v6 & 4r6)

End of the basic text

tadātmaja udāradhīr vvibudhanīlakaṇṭhānujo
gaṇeśapadapaṃkajaṃ hṛdi nidhāya rāmābhiḥ ||
girīśanagare vare bhujabhujeṣu candrair mite
śake viniramādimaṃ khalu muhūrttaciṃtāmaṇiṃ 495 (fol. 383r3, 383v6, 384r6, 384v6)

End of the commentary

śrīmadbhūpatiśālivāhanaśake candrāṃkaśakrai 1491 r mite māsīṣe parapakṣage nagatithau 1 tigmāṃśuvāre ditau dharmajyotiṣaśāstrapāṇinimahośāstrārthapāraṃgamāt saṃbhūtaḥ khalu nīlakaṃṭhaviduṣo goviṃdanāmā sutaḥ śāke tatvatithi 1525 r mite yugaguṇābde 34 nīlakaṃṭhātmabhūr dragdhī ..ir nikhilārthayuktam amalaṃ mauhūrttaciṃtāmaṇiṃ kāśyāṃ vākyavicāramandaranage nonmathya lekhapriyāṃ goviṃdāvidhividvaro tivimalāṃ pīyūṣadhārāṃ vyadhāt ❁ (fol. 386r5–8)

Colophon of the basic text

iti śrīdaivajñānantasuta-daivajñarāmaviracite muhūrttacintāmaṇau gṛhapraveśaprakaraṇaṃ muhūrttaciṃtāmaṇiś ca samāptaḥ śubham (fol. 385r6)

Colophon of the commentary

iti śrīvidvaddaivajñamukuṭālaṃkāranīlakaṃṭhajyotirvitputra-goviṃdajyotirvidviracitāyāṃ muhūrttaciṃtāmaṇiṭīkāyāṃ pīyūṣadhārābhidhāyāṃ grahapraveśaprakaraṇaṃ samāptim agāt ❁ śubham (fol. 386r8–9)

Microfilm Details

Reel No. B 342/10

Date of Filming 08-08-1972

Exposures 403

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MD

Date 010-06-2013