B 334-7 Bījagaṇitodāharaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 334/7
Title: Bījagaṇitodāharaṇa
Dimensions: 33.1 x 12 cm x 94 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Gaṇita
Date:
Acc No.: NAK 5/597
Remarks:


Reel No. B 334-7 Inventory No. 12152

Title Bījagaṇitodāharaṇa

Author Kṛpārāma

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; missing fols. 33v–34r

Size 33.0 x 12.0 cm

Folios 93

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the marginal title bī.u. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/597

Manuscript Features

Excerpts

Beginning

śrīmanmamgalamūrttaye namaḥ || ||

maheśānaṃ gaurigaṇapatiyutaṃ śuddhaṃ(!)manasā

praṇamyajñānaṃbhonidhim atha guruṃ kāyavacasā ||

kṛpārāmo miśraḥ prakuruta ṛjuṃ bījagaṇite

prabodhadhvāṃtaughapraharaṇaparodāhṛtim imām || 1 ||

utpādakam iti ||

ahaṃ buddher īśam vande namaskaromīty arthaḥ ||

tatra siddhibuddhyor ādhipatyatvam asyāgamaprāmāṇyataḥ |

saddhamevaḥ(!) nanv atra budhyadhipater eva namaskaraṇai(!)

kiṃ kāraṇam iti cen na asyāvyaktaśāstrasya buddhyaikasādhyatayā tasyāsmābhir amuṣmād evābhyarthanīyatvāt (fol. 1v1–4)

End

atha kvacid bahuṣu sāmyeṣu bhāvitonmitī jātīya tābhyāṃ samīkṛtacchedagamebhyaḥ sāmye pūrvabījakriyayaiva rāśī jñāyateḥ(!) atra rāśī iti dvivacanād anyeṣāṃ tryādivarṇānām iṣṭāni mānāni kalpyānīty arthāt siddham ḥ(!) || || (fol. 93v11–94r1)

Colophon

|| iti kṛpārāmīye bījodāharaṇe bhāvitaṃ samāptaṃ || || śubhaṃ || (fol. 94r1)

Microfilm Details

Reel No. B 334/7

Date of Filming 01-08-1972

Exposures 96

Used Copy Kathmandu

Type of Film positive

Remarks Two exposures of fols. 32v –33r, Three exposures of fols. 40v–41r; (fol. 40 appears after the fol. 31 and 32)

Catalogued by MS

Date 25-03-2008

Bibliography